Book Title: Pragnapanasutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 878
________________ ... . . . . . . . . . "प्रशापनास्त्रे यावत्-तवर्णतया तद्न्धतया तद्रसतया तत्पर्शतया भूयो भूयः परिणपति-परिणविमुपगच्छति सा पा लेश्यागतिः प्रज्ञप्ता११, गौतमः पृच्छति--'से किं तं लेसाणुवायगती? तद अथ का सा लेश्यानुपातगतिः प्रज्ञप्ता? भगवानाह-'लेस्साणुगयगती जल्लेसाई दवाई परियाइत्ता कालं करेइ तल्लेस्सेसु उववज्जइ' लेश्यानुपात गतिस्तावद्-यल्लेश्यानि द्रव्याणि पर्यादायगृहीसा जीवः कालं करोति तल्लेश्ये घु द्रव्येषु उपपद्यते-जायते, 'तं जहा-किण्हलेस्सेल वा जाव सुक्कलेस्सेसु वा, सेतं लेसाणुवायगती १२ तद्यथा-कृष्णलेश्येषु वा द्रव्येषु यावत्-नीललेश्येषु कापोतले श्ये पु पद्मलेश्येषु तेजोलेश्येषु शुक्ललेश्येषु वा द्रव्येषु उपपद्यते, सा एपा लेश्या. नुपातगतिः प्रज्ञप्ता १२, 'से किंतं उदिस्तपविभत्तगती ?' तत्-अथ का सा उद्दिश्यप्रविभक्त. गतिः प्रज्ञप्ता ? भगवानाइ-'उदिस्स पविभत्तगती-जं णं आयरियं वा उवझायं वा थेरं वा पवति वा गणिं वा गणहरं वा गणावच्छेदं वा उद्दिसिय गच्छइ, से तं उद्दिस्सियपविभत्तगती १३. उद्दिश्य प्रविभक्तगति स्तावत्-यत् खलु आचार्य वा, उपाध्यायं वा, स्थविरं वा प्रवर्तकं वा गणिनं वा गणधरं वा गणावच्छेदं वा उद्दिश्य-उद्दिश्य-एकैकं लक्ष्यीकृत्य गच्छति सा एपा उद्दिश्य प्रविभक्तगतिः प्रज्ञप्ता १३, गौतमः पृच्छति-से किं तं चउपुरिसपविभत्तगति ?' तत्अथ का सा चतुः पुरुष प्रविभक्तगतिः प्रज्ञप्ता ? भगवानाह-'से जहा नामए चत्तारि पुरिसा शुक्ललेश्या के रूप में प्राप्त होकर परिणत होती है, उसी को लेश्यागति कहते हैं? गौतमस्वामी-लेश्यानुपातगति किसे कहते हैं ? भगवान्-जिस लेश्या के द्रव्यों को ग्रहण करके जीव काल करता है, उसी लेश्यावाले द्रव्यों में उत्पन्न होता है, जैसे कृष्गलेश्यावाले यावत् शुक्ललेश्या वाले द्रव्यों में, यह लेश्यानुपातगति है। गौतमस्वामी-उद्दिश्यप्रविभक्तगति किसे कहते हैं ? भगवान्-आचार्य, उपाध्याय, स्थविर, प्रवर्तक, गणि, गणधर या गणाव च्छेदक को लक्ष्य करके जो गमन किया जाता है वह उद्दिश्यप्रविभक्तगति है। गौतमस्वामी-चतुःपुरुषप्रविभक्तगति क्या है ? રૂપમાં પ્રાપ્ત થઈને પરિત થાય છે, તેને જલેશ્યાતિ કહે છે. • - શ્રી ગૌતમસ્વામી-હે ભગવદ્ ! વેશ્યાનુપાતગતિ કોને કહે છે - શ્રી ભગવાન ગૌતમ! જે વેશ્યાના દ્રવ્યેને ગ્રહણ કરીને જીવ કાલ કરે છે, તેજ લેધ્યાવાળા દ્રમાં ઉત્પન્ન થાય છે, જેમકે, કૃષ્ણ લેશ્યાવાળા યાવત્ શુકલ લેશ્યાવાળા द्रव्योम, माश्यानुपातमति छ. . શ્રી ગૌતમસ્વામી–હે ભગવાન! ઉદિશ્ય પ્રવિભક્તિગતિ કોને કહે છે , શ્રી ભગવાન-હે ગૌતમ ! આચાર્ય, ઉપાધ્યાય, વિર, પ્રવર્તક, ગણિ, ગણધર, અગર ગણાવદકને લક્ષ્ય કરીને જે ગમન કરાય છે, તે દિશ્ય પ્રવિભક્ત ગતિ છે શ્રી ગીતમસ્વામી–હે ભગવન ! ચતુપુરૂષ પ્રવિભક્તિગતિ કોને કહે છે ?

Loading...

Page Navigation
1 ... 876 877 878 879 880 881