Book Title: Pragnapanasutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 879
________________ प्रमेयबोधिनी टीका पद १६ सू० ७ सिद्धक्षेत्रोपपातादिनिरूपणम् समगं पज्जवटिया समगं पट्ठिया १' तत्-अर्थ-यथानाम इति वाक्यालङ्कारे चत्वारः पुरुषाः समम्-युगपदेव पर्यवस्थिताः-गन्तव्यस्थान- सहैव सम्प्राप्ताः, समं-युगपदेव च प्रस्थिताः प्रस्थानं कृतवन्तः १, एवमेव 'समग पज्जवडिया विसमगं पहिया २' चत्वारः, पुरुषाः समम्सहैव पर्यवस्थिताः-गन्तव्यस्थानं, संप्राप्ताः- किन्तु विषमम्-वैपस्येण प्रस्थिती:-अयुगपदेव प्रस्थानं कृतवन्तः २, एवम्-'विसमं पज्जवटिया विसमं पटिया ३' चत्वारः पुरुषा विषमम्वैषम्येणैव-अयुगपदेव पर्यवस्थिताः-गन्तव्यस्थानं सम्प्राप्ताः, विपमम्-वैषम्येणैव च अस्थिताःप्रस्थानं कृतवन्तः ३, 'एवमेव विसमं पज्जवढ़िया समगं पट्ठिया ४' विषम-वैषम्येणैव-असहैवे. त्यर्थः चत्वारः पुरुषाः पर्यवस्थिता-गन्तव्यस्थानं संप्राप्ताः किन्तु सम-सहैवं युगपदेवेत्यर्थः प्रस्थिताः-प्रस्थानं कृतवन्तः ४, तदुपसंहरनाह-'सेतं चउपुरिसपविभत्तगती' सा एषाउपर्युक्तस्वरूपा चतुर्धा चतुः पुरुपप्रविभक्तगतिः प्रज्ञप्ता १४, , . गौतमः पृच्छति-से किं तं वंगती ?' तत्-अथ का सा-कतिविधा वङ्कगतिः प्रज्ञप्ता ? भगवानाह-वंकगती चउबिहा पणत्ता' वङ्कगति श्चतुर्विधा प्रज्ञमा त जहा-घट्टनया थंभणया लेसणया पवडणया, से तं वागती १५' तद्यथा-घट्टनता, स्तम्भनता, श्लेषणता पतनता. तत्र घट्टनस्य खञ्जगति रूपस्य भावो घट्टनमेव वा घट्टनता, एवं स्तभनस्य-ग्रीवायां धमन्यादीनां स्तम्भरूपस्य भावः स्तम्भनमेव वा स्तम्भनता, श्लेषणस्य जानुप्रभृतिभिर्वादीनां भगवान्-चार पुरुष एक ही साथ अपनी मंजिल से रवाना हुए और एक ही साथ पहुंचे (१) दूसरे चार पुरुष एक साथ रवाना हुए किन्तु आगे-पीछे पहंचे (२) दूसरे चार पुरुप आगे-पीछे रवाना हुए और एक साथ पहुंचे (३) इसी प्रकार चार पुरुष आगे-पीछे रवाना हुए और आगे-पीछे पहुंचे यह चार प्रकार की चतुःपुरुष प्रविभक्तगति कहलाती है। 1. गौतमस्वामी-वक्रगति क्या है? भगवान्-वक्रगति चार प्रकार की कही है घटनता, स्तम्भनता, श्लेषणता और पतनता। खंजगति रूप घटन का भाव घटनता है। ग्रीवा में धमनी आदि का स्तंभत होना स्तंभवनना है । जानु आदि के साथ उस आदि का संयोग | શ્રી ભગવાન-હે ગૌતમ! ચાર પુરૂષ એક જ સાથે પોતાની જગ્યાએથી રવાના થાય અને એક જ સાથે પહોંચે (૧) બીજા ચાર પુરૂષ એક સાથે ૨ાના થયા પણ આગળ પાછળ પહોંચે (૨) બીજા ચાર પુરૂષ આગળ પાછળ નિકળ્યા પણ પહોંચ્યા એકે જ સાથે (૩) એજ પ્રકારે ચાર પુરૂષ આગળ પાછળ રવાના થયા અને આગળ પાછળ પહોંચ્યા (૪) આ ચાર પ્રકારની ચતુપુરૂષ પ્રવિભક્ત ગતિ કહેવાય છે. ' श्री गीतभस्वाभी-डे मापन ! पति शु छ ? શ્રી ભગવાન-હે તકગતિ ચાર પ્રકારની કહી છે-ઘટ્ટનતા, સ્તંભનતા, શ્લેષણતાં. અને પતતા. જગતિ રૂપ ઘટ્ટતા છે, ગ્રીવામાં ધમની આદિનું સ્તંભન થવું તે प्र० ११८

Loading...

Page Navigation
1 ... 877 878 879 880 881