________________
प्रेमापनासूत्रे वेयालि जलपहेणं गच्छइ' नावागतिस्तावद्-यत् खलु नावा-नौकया पूर्ववैतालीत:-पूर्ववैतालीतटात दणिक्षवैताली जलपथेन गच्छति 'दाहिणवेतालीओ वा अवरवेतालिं जलपहेणं गच्छइ, से तं गावागती ७' दक्षिणवैतालीतो वा अपरवैतालीम्-पश्चिमवैताली जलपपेन गच्छति सा एपा नावागतिः प्रज्ञता ७, गौतमः पृच्छति-से किं तं णयगती ८ ?' तत्-अर्थ का सा नयगतिः प्रज्ञप्त': ? भगवानाह-'णयगती-जं णं गम संगहयवहार उज्जुसुय सदसमभिरूढ एवंभूयाणं नयाणं जा गती, अहवा सधणया विजं इच्छंति, से तं नयगती ८' नयगती स्तावत्-पत्-खलु नैगम संग्रव्यवहारऋजुसूत्रशब्दसमभिरूढ एवंभूतानां नयानां या गतिः प्रवर्तते अथवा सर्वनया अपि यमिच्छन्ति सा एषा नयगतिः प्रज्ञप्ता ८, गौतमः पृच्छति'से कितं छायागती १' तत्-अथ का सा छायागतिः प्रज्ञप्ता ? भगवानाह-'छायागती-जंणं इयछायं वा, गयछायं वा नरछायं वा, किण्णरछायं वा, महोरगछायं वा, गंधव्यछायं वा, उसहछायं वा, रहछायं वा, छत्तछायं वा, उपसंपज्जित्ताणं गच्छइ से तं छायागती' छायागतिस्तावद्-यत् खलु हयच्छायां वा-अश्वच्छायां वा गजच्छायांवा, नरच्छायां वा, किन्नरच्छायां-वा, महोरगच्छायां वा, गन्धर्वच्छायां वा ऋषभच्छायां वा रथच्छायां वा
भगवान्-नौका के द्वारा पूर्व वैताली से दक्षिण वैताली अथवा दक्षिण वैनाली से पश्चिम चैताली-तट तक जलमार्ग से जाना नावागति है।
गौतमस्वामी-नयगति किसे कहते हैं ?.....' . भगवान्-हे गौतम ! नैगम, संग्रहे, व्यवहार, कंजुसूत्र, शब्द, समभिरूढ
और एवंभूत नयों की जो गति होती है वह नयगति, अथवा जिसे सभी नय मानते हैं, वह नयगति।
गौतमस्वामी-छायागति क्या है?
भगवानू-घोडे की छाया को, हाथी की छाया को, मनुष्य की छाया को, किन्नर की छाया को, महोरग की छाया को, गंधर्व की छाया को, वृषभ की छाया को,रथकी छाया को,छत्र की छाया को,आश्रय करके होनेवाली गति छायागति है।
શ્રી ભગવાન-નાવ દ્વારા પૂર્વ પૈતાલીથી અથવા દક્ષિણ તાલીથી પશ્ચિમ વૈતાલી તટ સુધી જળ માર્ગેથી જવું તે નાવાગતિ છે.
શ્રી ગૌતમસ્વામી-ભગવન્! નય ગતિ કેને કહે છે કે :
શ્રી ભગવાન-ગૌતમ! નગમ, સંગ્રહ, વ્યવહાર જુસૂત્ર, શબ્દ, સમભિરૂઢ અને એવંભૂત નયેની જે ગતિ હોય છે તે નાયગતિ અથવા જેને બધા નય માને છે તે નયગતિ છે.
श्री गौतमत्वामी-3 मसन् ! छायाति शु छ ?
શ્રી ભગવાન -હે ગૌતમ! ઘેડાની છાયાને હાથીની છાયાને મનુષ્યની છાયાને કિન્નરની છાયાને, મારગની છ યાને, ગન્ધર્વની છાયાને, વૃષભની છાયાને, રથની છાયા, છત્રની છાયાને, આશ્રય કરીને થનારીગતિ છાયાગતિ કહેવાય છે. ' '