________________
प्रमैयबोधिनी टीका पर१६ सू० ७ सिद्धक्षेत्रोपपातादिनिरूपणम् । माणगती-जणं एएसि चेव अण्णमण्णं अणुवसंपज्जिताणं गच्छइ सेतं अणुवसंपन्जमाणगती ४' अनुपसम्पद्यमानातिस्तावद्-यत् खलु एतेपाञ्चैव-पूर्वोक्तराजप्रभृतीनामिति-सम्बन्ध सामान्ये पाठी तेन राजप्रभृतीनित्यर्थः अन्योन्यम् अनुपसम्पद्य-अनाश्रित्य-आश्रयमकृत्वैव गच्छति सा अनुपसम्पद्यमानगतिः प्रज्ञप्ता ४, गौतमः पृच्छति-से किं तं पोग्गलगती?' तत्-अथ का सा पुद्गलगतिः प्रज्ञप्ता ? भगवानाह,-'पोग्गालाती-जंणं परमाणुपोग्गलाणं जाव अणंतपएसियाणं खंधाणं गनी पवत्तइ से तं पोरगलगती ५, पुद्गलगतिस्तावत्-यत् खलु परमाणुपुद्गलानां यावत्-द्वि त्रि चतुः पञ्चषटू सप्ताष्ट नव दश संख्यातासंख्यातानन्तप्रदेशिकानां स्कन्धानां गतिः प्रवर्तते सा एपा पुद्गलगतिः प्रज्ञप्ता ५, गौतमः पृच्छति-'से किं तं मंडूयगती ?' तत्-अथ का-सा मण्डूकगतिःप्रज्ञप्ता? भगवानाह-'मंड्यगती-जंणं मंडूओ फिडिता. गच्छइ, से तं मंडूयगती ६' मण्डकगतिस्तावत्-यत् खलु मण्डकवत् स्फेटित्वा-उत्प्लुत्य गच्छति सा एपा माकगतिः प्रज्ञप्ता ६, गौतमः पृच्छति-से कि तं णावागती?' ततअथ का सा नावागतिः प्रज्ञप्ता ? भगवानाह-'णावागती-जं णं णावा पुव्ववेतालीओ दाहिण
भगवान्-हे गौतम ! पूर्वोक्त राजा आदि का आश्रय लिये विना जो गति होती है, वह अनुपसंपद्यमानगति है।
गौतमस्वामी-पुद्गलगति किसे कहते हैं ?
भगवान्-परमाणुपुद्गल की यावत् द्विप्रदेशो, त्रिप्रदेशी, चारप्रदेशी, पांचप्रदेशी, छहप्रदेशी, सातप्रदेशी, आठप्रदेशी, नवप्रदेशी, देशप्रदेशी, संख्यातप्र. देशी, असंख्यातप्रदेशी अथवा अनन्तप्रदेशी स्कंधों की जो गति होती है, वह पुद्गलगति कहलाती है।
गौतमस्वामी-मंडूकगति क्या है ?.
भगवान-मेढक फुदक-फुदक कर जो चलता है वह मंडूकंगति कहलाती है। : गौतमस्वामी-नावागति किसे कहते हैं ?
શ્રી ભગવાન હે ગૌતમ! પૂર્વોક્ત રાજા વિગેરેને આશ્રય લિધા સિવાય જે ગતિ કરાય છે, તે અનુસંપદ્યમાન ગતિ છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્! પુદ્ગલ ગતિ ને કહે છે?
શ્રી ભગવાન-હે ગૌતમ! પરમાણુ પુદ્ગલની યાવત્ ધ્રિપ્રદેશ ત્રિપ્રદેશ, ચાર प्रदेशी, ५य प्रदेशी, ७ प्रशा, सात प्रदेशी. 218 प्रशी, न१ प्रदेशी, ६२ प्रदेशी, સંખ્યાત પ્રદેશી, અસંખ્યાત પ્રદેશી અથવા અનન્ત પ્રદેશ અધેની જે ગતિ થાય છે, તે પુદ્ગલગતિ કહેવાય છે. ।। श्री गौतभस्वामी- मावन् ! भगति शु: छ ?
. . श्री भगवान्-गौतम ! ही-ही २ या छ. ते मगति उपाय छे. - श्री गौतमस्वामी-नापति आने ४९ छ ।