________________
। प्रापमासूत्रे • गतिः सा चतुष्पुरुषविभक्तगति रुच्यते यथा चत्वारः पुरुषाः समं प्रस्थिताः सममेव पर्यवस्थिता भवन्ति इत्यादिरूपेणाने स्वयमेव वक्ष्यते, 'वंगती १५' वर्गति स्तावत्-बक्का-वक्रा कुटिलेत्यर्थः सा चासौ गतिश्चेति वक्गतिः सा च चतुर्दा भवति-यथा घटनता, स्वम्मनता, . श्लेपणता, पतनता च । तत्र घट्टनं तावत् खञ्जागतिः, स्तम्भनं तु नवायां धमन्यादीनां स्तम्भः, तिष्ठतो वाऽऽत्मनोऽङ्गप्रदेशानां स्तम्भः, ठेपणं तावत् जान्वादिमिर्वादीनां संयोगः, पतनं तु प्रसिमेव 'पंकगती १६' पङ्कगतिस्तु-पङ्के- कर्दमे उपलक्षणत्वात् उदके या अति विशालं यद् निजं कायं केनापि सह संयोज्य तन्सहाय्येन गच्छति सा पङ्कगतिरुच्यते, 'वंधणविमोयणगती१७' बन्धनविनोचनगति स्तावत्-अतिपरिपक्वानामाम्रादिफलानां वन्धनाद्-वृन्ताद् विमुक्तानां यदधस्तावद् विश्रसया-निर्व्याघातेन गमनं सा बन्धनविमोचनगति व्यपदिश्यते, अथ पूर्वोक्तामेव सप्तदशप्रकारां विहायोगति सोदाहरणां विशदरूपेण प्ररूपयितुमाह-'से किंत पुरुष एक साथ रवाना हुए और एक साथ पहुंचे, इत्यादि रूप से मूत्रकार ने स्वयं मूल में बतलादिये हैं। - वफ्रगति-कुटिल-तेढीमेढी गति । वह चार प्रकार की होती है-घटनता, स्तम्भनता, श्लेषणता और पतनता । खंजा (लंगडी) गति को घट्टन कहते हैं। ग्रीवा में धमनी आदि का स्तंभन होना स्तंभ है अथवा आस्मा के अंगप्रदेशों का स्तब्ध हो जाना स्तंभ है । घुटनों आदि के साथ जांघों आदि का संयोग श्लेषण कहलाता है । पतन तो प्रसिद्ध ही है। . (१६) पंकगति-पंक अर्थातू कीचड में और उपलक्षण से जल में अपने अति विशाल शरीर को किसी के साथ जोडकर उसकी सहायता से चलना।
(१७) बंधनविमोचनगति-खूब पके हुए आम आदि फलों का अपने वृन्त से अलग होकर स्वभावतः नीचे गिरना, बन्धनविमोचनगति है।
अथ उपर्युक्त सतरह प्रकार की विहायोगति की उदाहरणसहित विशद અર્થાત પ્રતિ નિયતગતિ ચતુઃ પુરૂષ પ્રવિભક્તગતિ કહેવાય છે. જેમકે ચાર પુરૂષ એક સાથે રવાના થયા અને એક સાથે પહોંચ્યા, ઈત્યાદિ રૂપથી સૂત્રકારે સ્વયં મૂલમાં બનાવી દિધેલ છે.
(१५) पति-टिस-aisी यूभगति. ते थार ४२नी डाय छे-घनता, स्तनતને, શ્લેષણુતા અને પતનતા. અંજા (લંગડી) ગતિને ઘટ્ટન કહે છે. ગ્રીવામાં ધમની આદિનું સ્તંભન થવું સ્તંભ છે અથવા આત્માના અંગ પ્રદેશનું સ્તબ્ધ થઈ જવુ સ્તંભ છે ઢીંચણ વિગેરેની સાથે જ છે વિગેરેને સંગ ગ્લેષણ કહેવાય છે. પતનતે પ્રસિદ્ધ છે.
(૧૬) પંકગતિ–પંક અર્થાત્ કાદવ અને ઉપલક્ષણથી પાણીમાં પિતાના અતિવિ શાલ શરીરને કોઈની સાથે જોડીને તેની સહાયતાથી ચાલવું.
(૧૭) બંધન વિમોચનગતિ-ખૂબ પાકી ગએલ કેરી વિગેરે ફળનું પિતાની ડાળખીથી અલગ થવું સ્વાભાવિક રીતે નીચે પડવું, બંધન વિમેચન ગતિ છે.