Book Title: Pragnapanasutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 868
________________ -: प्रज्ञापनासूत्रे 'तं जहा-तित्थसिद्धअणंतरसिद्धणोभवोववायगतो य' तद्यथा-तीर्यसिद्धानन्तरसिद्ध नो भवोपपातगतिश्च, 'जाव अणेगसिद्धणोभवोववायगती य' यावद्-एकसमये अनेकसिद्ध नो भवोपपातगतिश्च, गौतमः पृच्छति-से किं तं परंपरसिद्धणोभवोववायगती ?' तत-अथ का सा-कतिविधा परम्परासिद्ध नो भवोपपातगतिः प्रज्ञप्ता ? भगवानाह-परंपरसिद्धणो भवोवधायगती अणेगविहा पण्णत्ता' : परम्परासिद्ध नो भवोपपातगति रनेकविधा प्रज्ञप्ता, 'तं जहा-अपढमसमयसिद्धणोभवोववायगती' तद्यथा-अप्रथमसमयसिद्ध नो भवोपपातगतिः ‘एवं दुसमयसिद्धणो भवोववायगती' द्वितीयसमयसिद्ध नो भवोपपातगतिः, "जाव अणंतसमयसिद्धगोमयोववायगतो' यावत्-तृतीय चतुर्थपञ्चमपष्ठसप्तमाष्टमनवमदशमसंख्यातासंख्यातानन्तसमयसिद्ध नो भत्रोपपातगतिश्च प्रज्ञप्ता, 'से तं सिद्धणोभवोक्वायगती' सा एपा-उपर्युक्तस्वरूपा सिद्ध नो भवोपपातगतिः प्रज्ञप्ता, परमप्रकृतमुपसंहरन्नाह से ण णो भवोववायगती' सा एपा-पूर्वोक्तरूपा नो भवोपपातगतिः प्रज्ञप्ता, 'से तं उववायगती ४' सा एपा-पूर्वोक्तस्वरूपा उपपातगतिः प्रज्ञप्ता, ___ अथ विहायोगतिमधिकृत्य गौतमः पृच्छति-से कि तं विहायगती' तत्-अथ का सातीर्थसिद्ध अनन्तरसिद्धनोभवोपपातगति अनेकसिद्धअनन्तरसिद्धनोभवोपपातगति । (यहां) पन्द्रह प्रकार के सिद्धों के अनुसार पन्द्रह प्रकार की गति समझलेनी चाहिए। गौतमस्वामी-परम्परासिद्धनोभवोपपातगति कितने प्रकार की है? भगवान-परम्परसिद्धनोभवोपपातगति अनेक प्रकार की कही है, वह इस प्रकार-अप्रथमसमयसिद्धनोभवोपपातगति, द्विसमयसिद्धनोभवोपपातगति यावत् अनन्तसमपसिद्धनोभवोपपातगति अर्थात् त्रिसमयसिद्ध, चतुःसमयसिद्ध, पंचसमयसिद्ध, पट्समयसिद्ध, सप्तसमयसिद्ध, अप्टसमयसिद्ध, नवसमयसिद्ध, दशसमयसिद्ध. संख्यातसमयसिद्ध, असंख्यातसमयसिद्ध, अनन्तसमयसिद्धनोभवोपपातगति । यह सिद्धनोभवोपपातगति का स्वरूप कहा और પ્રકારે-તીર્થસિદ્ધ અને અનન્તર સિદ્ધ ન ભપાત ગતિ અનેક સિદ્ધ અનન્તર સિદ્ધ ને ભોપાત ગતિ (અહીં પંદર પ્રકારના સિદ્ધોના અનુસાર પંદર પ્રકારની ગતિ સમજી લેવી જોઈએ. શ્રી ગૌતમસ્વામી-પરમ્પરા સિદ્ધ ને ભપાત ગતિ કેટલા પ્રકારની છે? શ્રી ભગવાન –પરંપરા સિદ્ધ ને ભ પાત ગતિ અનેક પ્રકારની કહી છે, તે આ પ્રકારે પ્રથમ સમય સિદ્ધ ને ભપાત ગતિ, કિસમય સિદ્ધ ને ભોપાત ગતિ, યાવત્ અનન્ત સમય સિદ્ધ ને ભપાત ગતિ અર્થાત ત્રિસમય સિદ્ધ, ચતુ સમયસિદ્ધ, પંચ સમય સિદ્ધ, ષ સમય સિદ્ધ, સસ સમય સિદ્ધ, અષ્ટ સમય સિદ્ધ, નવ સમય સિદ્ધ, દશ સમય સિદ્ધ, સંખ્યાત સમય સિદ્ધ, અસંખ્યાત સમય સિદ્ધ, અનન્ત સમય સિ૮ ને ભોપાત ગતિ. આ સિદ્ધ ને ભપાત ગતિનું સ્વરૂપ કહ્યું અને ઉપપાત

Loading...

Page Navigation
1 ... 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881