________________
प्रबोधिनी टीका पद १६ सू० ७ सिद्धक्षेत्रोपपातादिनिरूपणम्
९२५
:
एकसमयेन गच्छति, एवम्- ' दाहिणिल्लाओवा चरमंताओ उत्तरिल्लं चरमेतं एगसमपूर्ण गच्छ' दक्षिणाद् वा चरमान्ताद् उत्तरं चरमान्तम् एकसमयेन गच्छति, 'एवं उत्तरिल्लाओ दाद्दिणिल्लं' उत्तरस्माद् वा चरमान्ताद् दक्षिणं चरमान्तम् एकसमयेन गच्छति, एवम् 'उवरिल्लाओ हेट्ठिल्लं, हिट्ठिल्लाओ उवरिल्लं' उपरिष्टाद् वा चरमान्ताद् अधस्तनं चरमान्तम् एकसमयेन गच्छति, अधस्ताद् वा चरमान्ताद् उपरितनं चरमान्तम् एकसमयेन गच्छति 'सेतं पोरगणोभवोचवायगती' सा एषा - उपर्युक्तस्वरूपा पुल नो भवोपपातगतिः प्रज्ञप्ता, गौतमः पृच्छति - 'से किं तं सिद्धणोभवोववायगती ?' तत्-अथ का सा - कतिविधा सिद्ध नो भवोपपातगतिः प्रज्ञता ? भगवानाह - ' सिद्धणो भवोववायगती दुविहा पण्णत्ता' सिद्ध नो भवोपपातगति द्विविधा प्रज्ञप्ता 'तं जहा - अणंतरसिद्धणो भवोववायगती' तद्यथा - अनन्तरसिद्ध नो भवोपपातगतिः, ' परंपरसिद्धणोभवोववायगती य परम्परासिद्ध नो भवोपपातगति, तत्र गौतमः पृच्छति - 'से किं तं अतरसिद्धगोभवोववायगती ?' 'तत् अध का सा- कतिविधा अनन्तरसिद्ध नो भवोपपातगतिः प्रज्ञप्ता ? भगवानाह - 'अगं तर सिद्धणी भववायगती पण्णरस विहा पण्णत्ता' अनन्तरसिद्ध नो भवोपपातगतिः पञ्चदश विधा प्रज्ञप्ता चरमान्त से उत्तरी चरमान्त तक और उत्तरी चरमान्त से दक्षिणी चरमान्त तक एक समय में गति करता है, इसी प्रकार ऊपरी छोर से नीचले छोर तक और . नीचले छोर से ऊपरी छोर तक एक समय में हो गति करता है, यह पुद्गलनोभवोपपातगति कहलाती है ।
taaran - हे भगवान् ! सिद्धोभवोपपातगति कितने प्रकार की कही गई है ?
भगवान् हे गौतम! सिद्धनोभवोपपातगति दो प्रकार की कही है - अनन्तरसिद्धatrayaगति और परम्परसिद्धनोभवोपपातगति ।
गौतमस्वामी- अनन्तर सिद्धनोभवोपपातगति कितने प्रकार की हैं ? भगवान् - अनन्तरसिद्ध नोभवोपपातगति पन्द्रह प्रकार की है, वह इस प्रकार - પશ્ચિમી ચરમાન્ત સુધી એક જ સમયમાં, પહેાચી જાય છે, દક્ષિણી ચર્માન્તથી ઉત્તરી · ચરમાન અને ઉત્તરી ચરમાન્તથી દક્ષિણી ચરમાન્ત સુધી એક સમયમાં ગતિ કરે છે, એજ પ્રકારે ઊપરની ખાજુથી નીચેની માજી સુધી અને નીચેની ખાજીથી ઊપરની બાજુ સુધી એક સમયમાં જ ગતિ કરે છે." આ પુદ્ગલ ના ભવાપપત,તિ કહેવાય છે.
श्री गौतभस्वाभी-डे/लगवन् ! सिद्धनोलवोपपात' गति डेंटला अमरनी उही छे ? श्री भगवान्-हे गौतम 1 सिद्धनाल वायपात गति से प्रारती उही छे-अनन्तर सिद्ध नो लापात गति भने पर सिद्धना लवोपयात गति. '
·
1
- ", श्री गौतमस्वाभी-डे लगवन्! अनन्तर सिद्धनेो भवेोपयात गति डेंटला प्रकारनी छे? ૧. શ્રી ભગવાન્−હે ગૌતમ ! અનન્તર સિદ્વના ભવાપાત ગતિ પંદર પ્રકારની છે તે