________________
afrat टीका पद १० सृ. ३ अलोकादि चरमाचरम् गतात्पबहुत्व निरूपणम् १०७ मान्तप्रदेशा असंख्येयगुणा भवन्ति, 'अचरमंतपएस अनंतगुणा' अचरमान्तप्रदेशा अनन्तगुणा भवन्ति, ‘चरमंतपएसा य अचरमंतपएसा य दोवि विसेसाहिया' चरमान्तप्रदेशाथ अचरमान्तप्रदेशाथ द्वयेऽपि समुदिता विशेपाधिका भवन्ति, गौतमः पृच्छति - 'लोगालोगस्स णं भंते ! अचरमस्य य चरमाणि य चरमंतपरसाण य, अचरमंतपसाण य' हे भदन्त ! लोकालोकस्य खलु अचरमस्य च चरमाणाश्च चरमान्तप्रदेशानाश्च अचरमान्तप्रदेशानाञ्च मध्ये 'दव्वट्टयाए पएसट्टयाए दब्वट्ठपएसद्व्याए' द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थ प्रदेशार्थतया 'कयरे कय रेहिंतो अप्पा वा बहुया दा, तुल्ला वा, विसेसाहिया वा ?' कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति? भगवान् आह - 'गोयमा !' हे गौतम ! 'सव्वत्थोवे लोगालोगस्स दव्वट्टयाए एगमेगे अचरमे' सर्वस्तोकम् सर्वेभ्योऽल्पम्, लोकालोकस्य द्रव्यार्यतया एकमेकम् अचरसम् अचरमखण्डं भवति, एकत्वात्, तदपेक्षया 'लोगस्स चरमाई असंखेज्जगुणाई' लोकस्य चरमाणि-चरमखण्डद्रव्याणि, असंख्येयगुणानि भवन्ति, तेपामसंख्यातत्वात् तेभ्योऽपि - 'अलोगस्स चरमाई विसेसाहियाई' अलोकस्य चरमाणि - चरमखण्डानि विशेपाधिकानि अपेक्षा भी चरमान्तप्रदेश असंख्यातगुणा हैं और अचरमान्तप्रदेश उनसे अन न्तगुणा हैं । चरमान्तप्रदेश और अचरमान्तप्रदेश दोनों मिल कर विशेषाधिक हैं।
atitantarat ! प्रश्न करते हैं- भगवन् ! लोकालोक के अचरम चरमों, चरमान्तप्रदेशों और अचरमान्तप्रदेशों में, द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा तथा द्रव्य और प्रदेशों की अपेक्षा कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ?
भगवान् उत्तर देते हैं- हे गौतम ! सब से कम लोक और अलोक का द्रव्य की अपेक्षा एक - एक अचरम अर्थात् अचरम खंड है, क्योंकि वह एक ही है । उसकी अपेक्षा लोक के चरम खंड द्रव्य असंख्यातगुणा हैं, क्योंकि वे असंख्यात हैं उनकी अपेक्षा अलोक के चरम खंड विशेषाधिक हैं । लोक के
મળીને વિશેષાધિક છે, તેમની અપેક્ષાએ પણ ચરમાન્ત પ્રદેશ અસ ખ્યાતગણા છે અને અચરમાન્ત પ્રદેશ તેમનાથી અનન્તગણા છે ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશ ખન્ને મળીને વિશેષાધિક છે.
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–૪ ભગવન્! લેાકાલેાકના અચરમા, ચરમા, ચરમાન્ત પ્રદેશે અને અચરમાન્ત પ્રદેશેમા દ્રવ્યની અપેક્ષાએ પ્રદેશની અપેક્ષાએ તથા દ્રવ્ય અને પ્રદેશેાની અપેક્ષાએ કેણુ કાનાથી અલ્પ, ઘણા, તુલ્ય અગર વિશેષાધિક છે ?
શ્રી ભગવાન્ ઉત્તર આપે છે; હે ગૌતમ ! ખધાથી ઓછા લાક અને અલેાકના દ્રવ્યની અપેક્ષાએ એક-એક અચરમ અર્થાત્ અચરમખંડ છે, કેમકે તે એક જ છે. તેની અપેક્ષાએ લેાકના ચરમ ખડ દ્રવ્ય અસ ખ્યાતગણા છે. કેમકે તેએ અસંખ્યાત છે, તેમની અપેક્ષાએ અલાકના ચરમ ખડ વિશેષાધિક છે. લેાકના ચરમખડ વાસ્તવમા છે તે અસ