________________
प्रज्ञापनासूत्र तथा चोक्तम्-"संखेज्जकम्मदव्वे लोगे थोचूणनं पलियं,
___ संमिनलोगनालि पासंति अणुत्तरा देवा" इति, अयं भावः-कर्मद्रव्याणि-कर्मशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य संख्येयान् भागान् पश्यति, अनुत्तरसुराश्च संपूर्णा लोकनाडी पश्यन्तीति, से एएणटेणं गोयमा ! एवं बुचइअस्थेगइया जाणंति जाव अत्थेगइया आहारेति । हे गौतम ! तत्-तस्मात्कारणात् एतेनार्थेन एवम्-उक्तरीत्या उच्यते यत्-अरू. येके केचन उपयुक्ता वैमानिकाः भवधिज्ञानेन निर्जरापुद्गलान जानन्ति यावत्-पश्यन्ति आहरन्ति, असत्येके केचन वैमानिका अवधिज्ञानेन निर्जरापुद्गलान् न जानन्ति न पश्यन्ति, अपितु आहरन्ति तत्र आहरन्तीति च सर्वत्रापि लोमाहारेणेत्यवसेयम् । इति एकादशं द्वारं समाप्तम् ॥ ६॥
॥प्रतिविम्ववक्तव्यता ।। - मूलम्-अहाथं पेहमाणे सणूसे अदाय पेहइ, अत्ताणं पेहइ, पलिभाग पेहइ ? गोयमा ! अदायं पेहइ, नो अपमाणं पेहद, पलिलागं पेहइ, एवं एतेणं अभिलावेणं असि मणिदुद्धं पाणे तेल्लं पागि वसं ॥४०७॥ जानते हैं, देखते हैं और उनका आहार भी करते हैं। कहा भी है-कर्म द्रव्यों को अर्थात् कार्सण वर्गणा के पुदगलो को जो जीव द्रव्य से देखता है, वह क्षेत्र से लोक के संख्यात भागो को देखता है । अनुत्तर विमानों के देव सपूर्ण लोकनाली को देखते है। हे गौतम ! इस हेतु से कहा गया है कि कोई-कोई वैमानिक देव निर्जरा-पुद्गलो को जानते हैं, देखते हैं और आहार करते हैं, कोईकोई नहीं जानते हैं, नहीं देखते हैं, किन्तु आहार करते हैं। जहां आहार करना कहा है, वहां सर्वत्र लोमाहार ही समझना चाहिए।
प्रतिविम्व-वक्तव्यता '.-.-शब्दार्थ-(अद्दार्थ पेहमाणे मणूसे अदाय पेहइ, अत्ताणं पेहई,- पलिभार्ग पेहइ ?) दर्पण देखता हुआ मनुष्य दर्पण को देखता है, अपने आपको देखता है તે કહ્યું છે– કર્મ દ્રવ્યને અર્થાત્ કાર્મણ વર્ગણાના પુદગલેને જે જીવ દ્રવ્યથી દેખે છે, તે ક્ષેત્રથી લેકના સ ખ્યાત ભાગોને દેખે છે. અનુત્તર વિમાનના દેવ સંપૂર્ણ લેકનાલીને દેખે છે.” હે ગૌતમ ! એ હેતુથી કહેવું છે કે કઈ કઈ વૈમાનિક દેવ નિર્જરા પુદ્ગલેને પણ જાણે છે, દેખે છે અને આહાર કરે છે, કોઈ કે ઈ નથી જાણુતા નથી દેખતા પરન્તુ આહાર કરે છે. જ્યા આહાર કરે કહેલ છે ત્યાં બધે મહાર જ સમજવો જોઈએ.
.. प्रतिमिम १तभ्यता ___हाथ-(अहाचं पेहमाणे मणूसे अदाय पेहइ, अप्पाणं पेहई पलिभागं पेहइ ?) ४ तो मनुष्य अपने नवे छे, ते पाते पातान हे छ । प्रतिमिने नवे छ ? (गोयमा !