Book Title: Pragnapanasutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 837
________________ प्रमैयबोधिनी टीका पद १६ सू०६ गतिप्रपातनिरूपणम् दशगतयः प्रज्ञप्ता अवसेयाः, एवमसुरकुमारादीन मपि चोध्यम्, गौतमः पृच्छति-'जीवाणं' भंते ! सच्चमणप्पभोगगती जाव कम्मगसरीरकायप्पओगगती ?' हे भदन्त ! जीवानां कि सत्यमनःप्रयोगगति भवति ? यावत्-किंवा असत्यमनःप्रयोगगति भवति ? किंवा इत्यादि. रीत्या यावत्-किंवा कार्मणशरीरकायप्रयोगगति भवति ? भगवानाह - 'गोयमा !' हे गौतम ! 'जीवा सव्वे वि ताव होज सच्चमणप्पयोगगती वि' जीवाः सर्वेऽपि तावद् भवेयुः सत्यमनः प्रयोगगतयोऽपि 'एवं तं चेव पुव्ववणियं भाणियध्वं भंगा तहेव जाव वेमाणियाणं' एवम्उक्तरीत्या तचैव-प्रयोगानुमारमेव पूर्ववणितं भणितव्यम्-वक्तव्यम् भङ्गा स्तथैव-प्रयोगानुसारमेव यावद् नैरयिकादि वैमानिकान्तानां वक्तव्याः, इत्येवंरीत्या प्रयोगगति मुपसंहरन् आह-'सेतं पओगगती १' तत्-तस्मात्कारणात, सा-पूर्वोक्ता खलु प्रयोगगति रवसेया, गौतमः पृच्छति-से किं तं तत गती ?' अथ का खलु सा ततगगतिः प्रज्ञप्ताः? भगवानाह'ततगती जे णं जंगाम वा जाव सण्णिवेसं वा संपढ़िए असंपत्ते अंरापहे वट्टइ, से तं ततगती२' ततगतिम्तावद्-यः खलु कश्चिज्जीवः यं ग्रामं वा यावत्-कटं वा संवाई वा आश्रमं वा मडम्ब वा सन्निवेशं वा प्रति संप्रस्थितः किन्तु असंप्राप्त:-न यावत् संप्राप्तवान्, अन्तरापथे-मध्ये मार्ग वर्तते-तिष्ठति, तावत्खलु तत्-अथ सा ततगतिः प्रज्ञता २, गौतमःपृच्छति-'से कि तं मार आदि की भी गति समझलेनी चाहिए। गौतमस्वामी-हे भगवन् ! जीवों की क्या सत्यमनप्रयोगगति होती है यावत् क्या कार्मणशरीरकायप्रयोगगति होती है ? भगवान्-हे गौतम ! जीव सब सत्यमनप्रयोगगति वाले भी होते हैं, इत्यादि वह सब कहलेना चाहिए जिसका कथन ऊपर किया जा चुका है। अब प्रयोगगति के कथन का उपसंहार करते हुए कहते हैं-यह प्रयोगगति का निरूपण समझना चाहिए। गौतमस्वामी-हे भगवन् ! ततगति किसे कहते हैं? भगवान्-हे गौतम ! कोई जीव किसी ग्राम, कर्यट, संबाह, आश्रम, मडंघ अर्धवा सनिवेश की ओर रवाना हुआ हैं, किन्तु वहां तक पहुंचा नहीं है, बीच શ્રી ગૌતમસ્વામી-હે ભગવન ! જીવની શું સત્યમના પ્રગતિ હોય છે યાવત શું કામણ શરીરકાય પ્રગતિ હોય છે? શ્રી ભગવાન-ગૌતમ! જીવ બધા સત્યમન પ્રગતિવાળા પણ હોય છે, વિગેરે એ બધું કહેવું જોઈએ જેનું કથન ઊપર કરાએલું છે, હવે પ્રગગતિના કથનને ઉપસંહાર કરતા કહે છે આ પ્રયોગગતિનું નિરૂપણ સમજવું જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવન્! તતગતિ શેને કહે છે? શ્રી ભગવાન-કઈ જીવ કોઈ ગ્રામ, કર્વટ, સંવાહ, આશ્રમ, અથવા સ નિવેશની તરફ રવાના થયેલ છે, પણ ત્યાં સુધી પહોંચેલ નથી, વચમાં રસ્તામાં છે, તેની તે સમયે प्र० ११३

Loading...

Page Navigation
1 ... 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881