________________
प्रमैयबोधिनी टीका पद १६ सू०६ गतिप्रपातनिरूपणम् दशगतयः प्रज्ञप्ता अवसेयाः, एवमसुरकुमारादीन मपि चोध्यम्, गौतमः पृच्छति-'जीवाणं' भंते ! सच्चमणप्पभोगगती जाव कम्मगसरीरकायप्पओगगती ?' हे भदन्त ! जीवानां कि सत्यमनःप्रयोगगति भवति ? यावत्-किंवा असत्यमनःप्रयोगगति भवति ? किंवा इत्यादि. रीत्या यावत्-किंवा कार्मणशरीरकायप्रयोगगति भवति ? भगवानाह - 'गोयमा !' हे गौतम ! 'जीवा सव्वे वि ताव होज सच्चमणप्पयोगगती वि' जीवाः सर्वेऽपि तावद् भवेयुः सत्यमनः प्रयोगगतयोऽपि 'एवं तं चेव पुव्ववणियं भाणियध्वं भंगा तहेव जाव वेमाणियाणं' एवम्उक्तरीत्या तचैव-प्रयोगानुमारमेव पूर्ववणितं भणितव्यम्-वक्तव्यम् भङ्गा स्तथैव-प्रयोगानुसारमेव यावद् नैरयिकादि वैमानिकान्तानां वक्तव्याः, इत्येवंरीत्या प्रयोगगति मुपसंहरन् आह-'सेतं पओगगती १' तत्-तस्मात्कारणात, सा-पूर्वोक्ता खलु प्रयोगगति रवसेया, गौतमः पृच्छति-से किं तं तत गती ?' अथ का खलु सा ततगगतिः प्रज्ञप्ताः? भगवानाह'ततगती जे णं जंगाम वा जाव सण्णिवेसं वा संपढ़िए असंपत्ते अंरापहे वट्टइ, से तं ततगती२' ततगतिम्तावद्-यः खलु कश्चिज्जीवः यं ग्रामं वा यावत्-कटं वा संवाई वा आश्रमं वा मडम्ब वा सन्निवेशं वा प्रति संप्रस्थितः किन्तु असंप्राप्त:-न यावत् संप्राप्तवान्, अन्तरापथे-मध्ये मार्ग वर्तते-तिष्ठति, तावत्खलु तत्-अथ सा ततगतिः प्रज्ञता २, गौतमःपृच्छति-'से कि तं मार आदि की भी गति समझलेनी चाहिए।
गौतमस्वामी-हे भगवन् ! जीवों की क्या सत्यमनप्रयोगगति होती है यावत् क्या कार्मणशरीरकायप्रयोगगति होती है ?
भगवान्-हे गौतम ! जीव सब सत्यमनप्रयोगगति वाले भी होते हैं, इत्यादि वह सब कहलेना चाहिए जिसका कथन ऊपर किया जा चुका है।
अब प्रयोगगति के कथन का उपसंहार करते हुए कहते हैं-यह प्रयोगगति का निरूपण समझना चाहिए।
गौतमस्वामी-हे भगवन् ! ततगति किसे कहते हैं?
भगवान्-हे गौतम ! कोई जीव किसी ग्राम, कर्यट, संबाह, आश्रम, मडंघ अर्धवा सनिवेश की ओर रवाना हुआ हैं, किन्तु वहां तक पहुंचा नहीं है, बीच
શ્રી ગૌતમસ્વામી-હે ભગવન ! જીવની શું સત્યમના પ્રગતિ હોય છે યાવત શું કામણ શરીરકાય પ્રગતિ હોય છે?
શ્રી ભગવાન-ગૌતમ! જીવ બધા સત્યમન પ્રગતિવાળા પણ હોય છે, વિગેરે એ બધું કહેવું જોઈએ જેનું કથન ઊપર કરાએલું છે, હવે પ્રગગતિના કથનને ઉપસંહાર કરતા કહે છે આ પ્રયોગગતિનું નિરૂપણ સમજવું જોઈએ.
શ્રી ગૌતમસ્વામી–હે ભગવન્! તતગતિ શેને કહે છે?
શ્રી ભગવાન-કઈ જીવ કોઈ ગ્રામ, કર્વટ, સંવાહ, આશ્રમ, અથવા સ નિવેશની તરફ રવાના થયેલ છે, પણ ત્યાં સુધી પહોંચેલ નથી, વચમાં રસ્તામાં છે, તેની તે સમયે
प्र० ११३