________________
६४०
प्रज्ञापनास्त्र -द्वीन्द्रियतिर्यग्योनिकक्षेत्रोपपातगतिः, सा एपा तिर्यग्योनिकक्षेपपातगतिः प्रज्ञप्ता २ । गौतमः पृच्छति-'से किं तं मणूस खेतोववायगती ?' अथ का खलु सा मनुप्यक्षेत्रोपपात.. गतिः प्रज्ञप्ता ? भगवानाह–'मणूस खेत्तोबवायगती-दुविहा पण्णत्ता' मनुप्य क्षेत्रोपपातगति स्तावद् द्विविधा प्रज्ञप्ता, 'तं जहा-समुच्छिम मसखेत्तोक्वायगती' संमृच्छिम मनुष्यक्षेत्रोपपातगति:-'गव्भवतिय मणूस खेतोचवायगती' गर्भव्युत्क्रान्तिकमनुष्यक्षेत्रोपपातगतिश्च, तदुपसंहरनाह-'से तं मनुसखेत्तोववायगती ३' सा एपा-पूर्वोक्ता मनुष्यक्षेत्रोपपातगतिः प्रज्ञप्ता, गौतमः पृच्छति- से किं तं देवखेत्तोववायगती ! अथ का खलु सा देवक्षेत्रोपपातगतिः प्रज्ञप्ता ? भगवानाह-देवखेत्तोववायगती चउबिहा पण्णत्ता' देवक्षेत्रोपपातगति श्चतुविधा प्रज्ञप्ता, 'तं जहा-भवणवई देवखेत्तोववायगती, जाब वेमाणियदेवखेत्तोचवायती' तद्यथा-भवनपतिदेवक्षेत्रोपपातगतिः, यावद्-वानव्यन्तर देवक्षेत्रोपपातगतिः, ज्योतिष्कदेव
क्षेत्रोपपातगतिः, वैमानिकदेवक्षेत्रोपपातगतिः प्रज्ञप्ता, प्रकृतमुपसंहमाह-'से तं देवखेतो- ववायाती' सा एषा-पूर्वोक्ता देवक्षेत्रोपपातगतिः प्रज्ञप्ता ४ ॥सू०६।। श्रीन्द्रियतिर्यग्योनिकक्षेत्रोपपातगति, चतुरिन्द्रियतिर्यग्योनिकक्षेत्रोपपातगति और पंचेन्द्रियतियग्योनिकक्षेत्रोपपातगति। यह तिर्यगूयोनिकक्षेत्रोपपतगति हुई।
गौतमस्वामी-मनुष्यक्षेत्रोपपातगति क्या है? . भगवान्-मनुष्यक्षेत्रोपपातगति दो प्रकार की कही है, वह इस प्रकारसंमूर्छिम मनुष्यक्षेत्रोपपातगति और गर्भजमनुष्यक्षेत्रोपपातगति । यह मनुष्यक्षेत्रोपपातगति हुई ! ... गौतमस्वामी-देवक्षेत्रोपपालगति कितने प्रकार की है ?
भगवान्-देवक्षेत्रोपपातगति चार प्रकार की है, यथा-भवनपतिदेवक्षेत्रोपपा"तगति, वानव्यन्तरदेवक्षेत्रोपपातगति, ज्योतिष्कदेवक्षेत्रोपपागति और वैमानिक
देवक्षेत्रोपपातगति । यह देवक्षेत्रोपपातगति का कथन हुआ। તિયનિક ક્ષેત્રો પપાતગતિ, ચતુરિન્દ્રિય તિનિક ક્ષેત્રપાતગતિ અને પચેન્દ્રિય તિર્યનિક ક્ષેત્રપાતગતિ. આ તિર્યનિક ક્ષેત્રો પપાતગતિ થઈ.
શ્રી ગૌતમસ્વામી-હે ભગવનું ! મનુષ્ય ક્ષેત્રપાતગતિ શું છે? * શ્રી ભગવાન હે ગૌતમ! મનુષ્ય ક્ષેત્રો પપાતગતિ બે પ્રકારની કહી છે, તે આ પ્રકારે સંમૂર્ણિમ મનુષ્ય ક્ષેત્રો પગાતગતિ અને ગર્ભજ મનુષ્ય ક્ષેત્રે પપાતગતિ. આ મનુષ્ય ક્ષેત્રે५पातति 5.
શ્રી ગૌતમસ્વામી–હે ભગવન્દેવ ક્ષેત્રેયપાતગતિ કેટલા પ્રકારની છે?
શ્રી ભગવાન-હે ગૌતમ! દેવ પપાતગતિ ચાર પ્રકારની છે, જેમકે–ભવનપતિ દેવ ક્ષેત્રો પપાતગતિ, વાયત્તર દેવ ક્ષેત્રપાતગતિ, તિષ્ક દેવ ક્ષેત્રો પાતગતિ, અને વિમાનિક દેવ ક્ષેત્રો પાતગતિ, આ દેવ ક્ષેત્રપાતગતિનું કથન થયું.