________________
९१९
प्रमेययोधिनी टीका पद १६ सू० ७ सिद्धक्षेत्रोपपातादिनिरूपणम् -च सिद्धिक्षेत्रोपपातगतिरस्ति, एवम् 'जवुद्दीवे दीवे हेमवतहेरण्णवास सपक्खं सपडिदिसिं सिद्धखेतोववायगती' जम्बूद्वीपे द्वीपे हैमवतहिरण्यवर्षयोरुपरि सपक्षस्-सर्वासु दिक्षु, सप्रतिदिक-सर्वविदिक्षु च सिद्धिक्षेत्रोपपातगतिरस्तीति भावः, एवम् 'जंबुद्दीवे 'दीवे सदावइ वियडावइ वट्ट वेयड सपक्खं सपडिदिसि सिद्धखेत्तोकायगती' जम्बूद्वीपे द्वीपे शकटापाति विकटाणति वृत्त वैतादयपर्वतस्य सपक्षम्-सर्वदिक्षु, सप्रतिदिफ-सर्वविदिक्षु च सिद्धिक्षेत्रोपपादगतिरस्तीति भावः एवम्-'जंबुद्दीवे दीवे महाहिमवंतरुप्पिवासहरपव्यय सपखं सपडिदिसि सिद्धिदेत्ते वायगती' जम्बूद्वीपे द्वीपे महाहिमवद्रूप्य वर्षधरपर्वतरय सपक्षंसर्वदिक्षु, सप्रतिदिक्-सप्ठि विदिक्षु च सिद्धिक्षेत्रोपपातगतिरस्तीति, एवम्-'जंबुढीवे दीवे हरिवासरम्भगवास सपक्खं सपडिदिसि सिद्धिखेत्तोववायगती' जम्बूद्वीपे द्वीपे हरिवपरम्यकवर्षयोः संपक्ष-सर्वदिक्ष, सप्रतिदिक्-सर्वविदिक्षु च सिद्धिक्षेत्रोपपातर्गातरस्तीति, एवम् 'जंबुढीवे दीवे गंधावाइमालवंतपव्यय वट्ट वेयड सपक्खं सपडि दिसि सिद्धिखेत्तोववायगती' जम्बूद्वीपे द्वीपे गन्धवद् माल्यवत् पर्वतावृत्तस्य वैताढयस्य पर्वतस्य सपक्षम्-सर्वदिक्षु, सप्रतिदिक्-सर्वविदिक्षु च सिद्धिक्षेत्रोपपातगतिः प्रज्ञप्ता, एवम् 'जंबुद्दीवे दीवे णिसहणीलक्षेत्रोपपातगति है। इसी प्रकार जम्बूद्वीप में हैमवत और हैरण्यवत क्षेत्र के ऊपर समक्ष और सप्रतिदिन सिद्विक्षेत्रोपपातगति है । इसी प्रकार जम्बूद्वीप में शब्दापाती (शकटापाती) और विकटापाती वृत्त वैताढप पर्वत के सपक्ष और सप्रतिदिक सिद्धिक्षेत्रोपपातगति है। जम्बूद्वीप में महाहिमवान् और रुक्मि नामक वर्षधर पर्वतों के सपक्ष और सप्रतिदिक सिद्धिक्षेत्रोपपातगति है । जम्बूद्वीप में हरिवर्ष और रम्यकवर्ष क्षेत्र में सपक्ष और सप्रतिदिक सिद्धिक्षेत्रोपपागति है। इसी प्रकार जम्बूद्वीप में गंधापाती और माल्यवन्त पर्वतों के सपक्ष और सप्रन तिदिक सिद्विक्षेत्रोपपातगति है। इसी प्रकार जम्बूद्वीप में निषध और नीलवन्त नामक वर्षधर पर्वतों के लपक्ष और सप्रतिदिक् अर्थात् सभी दिशाओं और सभी विदिशाओं में सिद्विक्षेत्रोषपात गति है । इसी प्रकार जम्मूदीप नामक ' એ પ્રકારે જમ્બુદ્વીપ નામક દ્વીપમાં ચુલહિમવાનું અને શિખર નામક વર્ષધર પર્વતના સપક્ષ અને સપ્રતિદિફ અર્થાત્ બધી દિશાઓમાં અને બધી વિદિશાઓમાં સિદ્ધક્ષેત્રપાત ગતિ છે એજ પ્રકારે જમ્બુદ્વીપમાં હૈમવત હૈરણ્યવત ક્ષેત્રના ઊપર સપક્ષ અને સપ્રતિદિફ સિદ્ધિક્ષેત્રપપાત ગતિ છે. એજ પ્રકારે જબૂઢીપમાં શબ્દાપાતી (શકટાપાતી) અને વિટાપાતી વૃત્ત. વિતાઢય પર્વતના સપક્ષ અને સપ્રદિફ સિદ્ધિક્ષેત્રે પાતળતિ છે. જમ્બુદ્વીપમાં મહાહિમ વાનું અને રૂકિમ નામક વર્ષધર પર્વતના સપક્ષ અને સપ્રતિદિફ સિદ્ધિક્ષેત્રપપાસાગતિ છે. જમ્બુદ્વીપમાં હરિવર્ષ અને રમ્યક વર્ષ ક્ષેત્રમાં સપક્ષ અને સપ્રતિકિ સિદ્ધિ ક્ષેત્રપપાત ગતિ છે. એજ પ્રકારે જમ્બુદ્વીપમાં ગે ધાપાતી અને માલ્યવન્ત પર્વતની સપક્ષ અનેં સપ્રતિદિફ સિદ્ધિક્ષેત્રપાત ગતિ છે. એજ પ્રકારે જમ્બુદ્વીપમાં નિષધ અને નલવન્ત