________________
'प्रबोधिनी atar पर १६. सू० ७ सिद्धक्षेत्रोपपातादिनिरूपणम्
९२१
1
है
'क्षेत्रोपपात गतिः प्रज्ञता, एवंम् -'खबर दीद्धपुर स्थिमद्ध भर देरवयवास संपक्खि सपडिदिसि 'सिद्धि खेत्तोववायगती' पुष्करवरद्वीपार्द्ध पूर्वार्द्ध भरतैरवतवर्षस्य 'सपक्षम् - सर्वदिक्षु, सप्रति - 'दिक्र - सर्वविदिक्षु च सिद्धिक्षेत्रोपपातगतिः प्रज्ञप्ता, 'एवं जांव पुक्खरवरदीबद्ध पच्छिमद्धमंदर'पव्यय संपविखं सपडिदिसिं सिद्धिखे चोवायगती एवम् र्द्धपुष्करद्वीपपूर्वार्द्ध वदेव यावत्द्वाविशति संख्यक पुष्करेवर द्वीपार्द्धपश्चिमार्द्धमन्दरपर्वतस्य संपक्षम् सर्वदिक्षु सप्रतिदिक् सर्वविदिक्षु च सिद्धिक्षेत्रोपपातगतिः प्रज्ञप्ता, तथा च सिद्धगतिक्षेत्रोपपातगतिः सप्तपञ्चाशद् 'भेदभिन्ना अवसेया, तत्र जम्बूद्वीपस्य समश्रेणीषु विश्रेणीपु १ भरतैवत २ चुहियत् ३ 'शिखरि - हेमवत् हिरण्ययेत् ४ शकटापति विकटापाति ५ महाहिमवत् ६ रूप्य - हरिवर्परम्यक
७- मानिनीवत् ९ पूर्वपश्चिम १० महाविदेह - देवकुरु- उत्तरकुरु ११ मेरु पर्वत पर्यन्ते एकादश सिद्धगतिक्षेत्रोदपातगतयः तथा द्वाविंशति घतिकी खण्डप्रभृतिषु . २२, द्वाविंशतिथ अर्द्ध पुष्करद्वीपप्रभृतिषु २२, एका चं लवणसमुद्रे, एकां च कालोदधि समुद्रे वर्तते इति सर्वसङ्कलनेन सप्तपञ्चाशन् सिद्धगतिक्षेत्रोपपातगतयो भवन्ति, तदुपसंहारमाह
'से - तं सिद्धखेत्तोचवायगती ५' सांएगा- पूर्वोक्तस्वरूपा सिद्धक्षेत्रोपपातगतिः प्रज्ञप्ती ५, क्षेत्र के सपक्ष और सप्रतिदिक् सिद्धिक्षेत्रोपपातगति कही गई है। इसी प्रकार पुष्करवरद्वीपा के पश्चिमार्ष मंदर पर्वत के सपक्ष और सप्रतिदिक् सिद्धिक्षेत्रोपपागति कही है इस प्रकार सिद्धिक्षेत्रोपपातगति के सत्तावन भेद समझने चाहिए ।
जम्बूद्वीप की समश्रेणियों और विश्रेणियों में १ भरत - ऐरवत २ चुल्ल'हिमवन्त और ३ शिखरि तथा हैमवत हैरण्यवत, ४ शकदापाती - विकटपांती, ५ महाहिमवान् रुक्मि ६ हरिवर्ष - रम्यंकवर्ष, ७ गंधापाती - माल्यवन्त, ८ निषधनीलवन्त, ९ पूर्व - पश्चिममहाविदेह, १० देवकुरु - उत्तरकुरु और ११- मेरु पर्यन्त ग्यारह सिद्धक्षेत्रोपपातगतियां हैं । इसी प्रकार २२ धातकीखण्ड दीप में, २२ पुष्करार्ध द्वीप में, एक लवणसमुद्र में और एक कालोदधिसमुद्र में है । ये सब मिलकर सत्तावन (५७) सिद्धक्षेत्रोपपातगतियां हैं । अब उनका 'उपसंहार करते हैं -यह सिद्धिक्षेत्रोपपातगति की प्ररूपणा हुई ।
=
પૂર્વાના ભરત અને અરવત ક્ષેત્રની સપક્ષ અને સપ્રતિદિક્ સિદ્ધિક્ષેત્રપાપાત ગતિ કહેલી છે. એજ પ્રક રે સિદ્ધિક્ષેત્રોપપાત ગતિના સત્તાવન ભેદ સમજવા જોઈ એ.
IL"
+
જમ્બુદ્વીપની શ્રેણિયાની સમશ્રેણિયા અને વિશ્રેણયામાં ૧ ભત કરવંત ૨ ચુલ્લહિમવન્ત અને ૩ શિખરી તા હૈમવત, ૪ હૈરણ્યવત શંકરપાતી—વિકટાપાતી, ૫ મહાહિમવાન્ ૬ હેરિલ રમ્યક વર્ષી ૭ ગ ંધાપાતી—માલ્યવન્ત ૮ નિષેધનીલવન્ત ૯ પૂર્વ-પશ્ચિમ મહાવિદેહા ૧૦'દેવકુરૂ, ઉત્તરકુરૂ ૧૧ અને મેરૂ પર્યન્ત અગીયાર સિદ્ધિ ક્ષેતોપાત્ત ગતિયેા છે. એજ પ્રકારે ૨૨ ધાતકીખડ દ્વીપમાં ૨૨ પુષ્કરા દ્વીપમાં, એક લવણુ સમુદ્રમા અને એક કાલેાધિ સમુદ્રમાં છે. આ બધા મળીને (૫) સિદ્ધિ ક્ષેત્રોપપાત ગતિયા છે. હવેતેમને
अ० ११६