________________
प्रमेयवोधिनी टीका पद १६ सू. २ जीवप्रयोगनिरूपणम्
८२३ "एवं वइपओगे वि' एवं-तथा वःप्रयोगोऽपि चतुर्विधः-सत्यवचःप्रयोगः, मृपावचःप्रयोगः, सत्यमृपाश्चःप्रयोगः, असत्यामृपावचःप्रयोगरूपः, 'ओरालियसरीरकायप्पभोगे' औदारिकशरीरकायप्रयोगः 'ओरालियमीससरीरकायप्पभोगे' औदारिकमिश्रशरीरकायप्रयोगः, 'वेउच्चियसरीरकायप्प योगे' वैक्रियशरीरकायप्रयोगः, 'वेउब्धियमीससरीरकायप्पओगे' वैक्रियमिश्रशरीरकायप्रयोगः, 'कम्पासरीरकायप्पओगे' कार्मणशरीरकायप्रयोगः, पञ्चेन्द्रिय तिर्यग्योनिकानामाहारकाहारकमिश्रयोरसंभवात् तेषां चतुर्दशपूर्वाधिगमासंभवात् 'मणूसाणं पूच्छा' मनुष्याणां कतिविधः प्रयोगः प्रज्ञप्तः ? इति पृच्छा, 'गोयमा !' हे गौतम ! 'पण्णरसविहे पभोगे पण्णत्ते' मनुष्याणाम्-पञ्चदशविधः प्रयोगः प्रज्ञप्तः, 'तं जहा-सच्चमणप्प. ओगे जाव कम्मासरीरकायप्पओगे' तद्यथा-सत्यमनःप्रयोगो यावत्-मृपामनःप्रयोगः, सत्यामृषामनःप्रयोगः, असत्यापामन प्रयोगः, सत्यवचःप्रयोगः, मृपावचःप्रयोगः, सत्यामृपासत्यवचनप्रयोग, शुषाबचनप्रयोग, सत्यमृषावचनप्रयोग, असत्यापावचनप्रयोग, औदारिकशरीरकायप्रयोग, औदारिकसि शरीरकाम्प्रयोग, वैक्रियशरीरकायप्रयोग, वैक्रियमिश्रशरीरकायप्रयोग, कार्मणशरीरकारप्रयोग । पंचेन्द्रिय तिर्यंचों में आहारक और आहारकषिप्रयोग नहीं होते हैं। क्योंकि वे चौदह पूर्वो के ज्ञातानहीं होले और पूर्वो के ज्ञाता हुए विना आहारकशरीर प्राप्त नहीं होता। - गौतमस्वामी-हे भगवान् ! मनुष्यों में कितने प्रकार का प्रयोग कहा गया है ?
भगवान्-हे गौतम ! मनुष्यों में पन्द्रह प्रकार का प्रयोग कहा गया है, वह इस प्रकार हैं-सत्यमनाप्रयोग, असत्यमनःप्रयोग, सत्यमृषामनामयोग, असत्यमृषामन:प्रयोग, सत्यवचनप्रगेग, असत्यवचन्दप्रयोग सत्यषावचनप्रयोग अन्तत्यामुषाबचनप्रयोग, औदारिकशरीरकायप्रयोग, औदारिकमिश्नशरीरका(४) मसत्या भृषा भन: प्रयोग (५) सत्य क्यन (६), भृषा क्यन (७) सत्य भृषा वयन प्रयो। (८) २५सत्य! भृषा वयन प्रयोग (6) wl२४ शरी२ प्रयोग (१०) मोहमश्र શરીર કાય પ્રયોગ (૧૧) વૈકિય શરીર કાય પ્રયોગ (૧૨) વૈક્રિય મિશ્ર શરીર કા પ્રયોગ (१३) ४ भय शरीर ४ाय प्रयोग
પંચેન્દ્રિય તિય ચામાં આહારક અને આહારક મિશ્ર પ્રયોગ નથી હોતા, કેમકે તેઓ ચૌદ પૂના જ્ઞાતા હતા નથી અને ચૌદ પૂર્વેના જ્ઞાતા થયા સિવાય આહારક શરીર પ્રાપ્ત નથી થતું.
શ્રી ગૌતમસ્વામહે કાગવત્ ! મનુષ્યોમાં કેટલા પ્રકારના પ્રયોગ કહેલા છે?
શ્રી ભગવાન–હે ગૌતમ! મનુષ્યોમાં પંદર પ્રકારના પ્રયાગ કહેલા છે, તે આ પ્રકારે છે। (१) सत्य मनःप्रय।। (२) मसत्य मन प्रयो (3) सत्यभूषा मन प्रयोग (४) म ત્યામૃષા મન પ્રવેગ (૫) સત્ય વચન પ્રવેગ (૬) અસત્ય વચન પ્રયોગ (૭) સત્યમૃષા વચન પ્રયાગ (૮) અસત્યામૃષા વચન પ્રવેગ (૯ ઔદારિક શરીરકાયપ્રગ (૧૦) દારિક