Book Title: Pragnapanasutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 813
________________ प्रमेयंबोधिनी टीका पद १६ सू. ४ जीवप्रयोगे त्रिकसंयोगनिरूपण एकच कर्मिणशरीरफायप्रयोगी च भवति ७, 'अहंवेगे य आहारगसरीरकायप्पओंगिणो य. आहारगमीसासरीरकायप्पओगिणो' य कम्मगसरीरकायप्पओगिणो य ८ अथवा एके चे:केचन आहारकशरीरकायप्रयोगिणश्च, केचित् आहारकमिश्रशरीरकायप्रयोगिणश्च, केचित् . कार्मणशरीरकायप्रयोगिणश्च भवन्ति ८, 'एवं एए तियसंजोएणं चत्तारि अभंगा'. एवम्उक्तरीत्या एते-पूर्वोक्ताः त्रिकसंयोगेन चत्वारः अष्टौ भङ्गा भवन्ति, 'सव्वेपि मिलित्ता बत्तीस भंगा जाणियबा३२' सर्वेऽपि मिलित्वा त्रिकसंयोगे द्वात्रिंशद् भङ्गाः, ज्ञातव्याः ३२," तथा च त्रिकसंयोगे औदारिकमिश्राहारककार्मणानामष्टौं भङ्गाः औदारिकमिश्राहारकर्मिश्र कार्मणानामष्टौ भङ्गाः, आहारकाहारकमिश्रकार्मणानामष्टौ भङ्गाः भवन्ति, इत्येवं रीत्या सर्व, .. संख्यया द्वात्रिंशद् भङ्गा भवन्तीति भावः ।।सू० ४॥ , • चतुष्कसंयोगवक्तव्यता- . :.१ . मूलम् अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीर कायप्पओगीय आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्प- - ओगी य १, अहवेगे य ओरालियमोसासरीरकायप्पओगी य, आहारंग अधवा अनेक मनुष्य आहारकशरीरकायप्रयोगी होते हैं, अनेक मनुष्य आहारकमिश्रशरीरकायप्रयोगी होते हैं और अनेक मनुष्य कार्मणशरीरकायन योगी होते हैं। (८) , . ... ये त्रिकसयोगी एकवचन और बहुवचन की विवक्षा करने से, चार तरह के, आठ-आठ भंग अर्थात सब मिलकर बत्तीस भंग सिद्ध होते हैं। तीन-तीन प्रयोगों का संयोग इस प्रकार किया गया है-ओदारिकमिश्र, आहारक और आहारकमिश्र के संयोग से आठ, औदारिकमिश्र, आहारक और कार्मण के संयोग से आठ, औदारिकमिश्र, आहारकमिश्र और कार्मण के संयोग से आठ, तथा आहारक, आहारकमिश्र और - कार्मण के संयोग से आठ । इस प्रकार.. सब त्रिकसंयोगी भंग, बत्तीस हैं । सू० ४ ॥ અથવા અનેક મનુષ્ય આહારક શરીરકાયપ્રયાગી હોય છે, અનેક મનુષ્ય આહારક મિશ્રશરીરકાયપ્રયેગી હોય છે, અનેક મનુષ્ય કામણશરીરકાયમયેગી હોય છે. (૮) જિ- - -આ ત્રિક સગી એકવચન અને બહુવચનની વિવક્ષા કરવાથી ચાર પ્રકારના આઠ આઠ ભંગ અર્થાત બધા મળીને બત્રીસ ભંગ સિદ્ધ થાય છે. ત્રણે ત્રણ પ્રયોગને સગંઆ પ્રકારે કરેલ છે-દારિક મિશ્ર, આહારક અને આહારક મિશ્રને સંગથી આઠ - કારિક મિશ્ર આહારક અને કામના સંગથી આઠ. દારિક મિશ્ર, આહારક મિત્ર છે અને કાર્માણના સંગથી આઠ તથા આહારક આહારક મિશ્ર અને કાશ્મણના સંગથી . -- भोई. मा प्रहारे मा भजी नि स योगी मग त्रीम छे. ॥ २० ४ ॥ प्र० ११०

Loading...

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881