________________
प्रमेयंबोधिनी टीका पद १६ सू. ४ जीवप्रयोगे त्रिकसंयोगनिरूपण एकच कर्मिणशरीरफायप्रयोगी च भवति ७, 'अहंवेगे य आहारगसरीरकायप्पओंगिणो य. आहारगमीसासरीरकायप्पओगिणो' य कम्मगसरीरकायप्पओगिणो य ८ अथवा एके चे:केचन आहारकशरीरकायप्रयोगिणश्च, केचित् आहारकमिश्रशरीरकायप्रयोगिणश्च, केचित् . कार्मणशरीरकायप्रयोगिणश्च भवन्ति ८, 'एवं एए तियसंजोएणं चत्तारि अभंगा'. एवम्उक्तरीत्या एते-पूर्वोक्ताः त्रिकसंयोगेन चत्वारः अष्टौ भङ्गा भवन्ति, 'सव्वेपि मिलित्ता बत्तीस भंगा जाणियबा३२' सर्वेऽपि मिलित्वा त्रिकसंयोगे द्वात्रिंशद् भङ्गाः, ज्ञातव्याः ३२," तथा च त्रिकसंयोगे औदारिकमिश्राहारककार्मणानामष्टौं भङ्गाः औदारिकमिश्राहारकर्मिश्र कार्मणानामष्टौ भङ्गाः, आहारकाहारकमिश्रकार्मणानामष्टौ भङ्गाः भवन्ति, इत्येवं रीत्या सर्व, .. संख्यया द्वात्रिंशद् भङ्गा भवन्तीति भावः ।।सू० ४॥ , • चतुष्कसंयोगवक्तव्यता-
. :.१ . मूलम् अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीर कायप्पओगीय आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्प- - ओगी य १, अहवेगे य ओरालियमोसासरीरकायप्पओगी य, आहारंग
अधवा अनेक मनुष्य आहारकशरीरकायप्रयोगी होते हैं, अनेक मनुष्य आहारकमिश्रशरीरकायप्रयोगी होते हैं और अनेक मनुष्य कार्मणशरीरकायन योगी होते हैं। (८)
, . ... ये त्रिकसयोगी एकवचन और बहुवचन की विवक्षा करने से, चार तरह के, आठ-आठ भंग अर्थात सब मिलकर बत्तीस भंग सिद्ध होते हैं। तीन-तीन प्रयोगों का संयोग इस प्रकार किया गया है-ओदारिकमिश्र, आहारक और आहारकमिश्र के संयोग से आठ, औदारिकमिश्र, आहारक और कार्मण के संयोग से आठ, औदारिकमिश्र, आहारकमिश्र और कार्मण के संयोग से आठ, तथा आहारक, आहारकमिश्र और - कार्मण के संयोग से आठ । इस प्रकार.. सब त्रिकसंयोगी भंग, बत्तीस हैं । सू० ४ ॥
અથવા અનેક મનુષ્ય આહારક શરીરકાયપ્રયાગી હોય છે, અનેક મનુષ્ય આહારક મિશ્રશરીરકાયપ્રયેગી હોય છે, અનેક મનુષ્ય કામણશરીરકાયમયેગી હોય છે. (૮) જિ- - -આ ત્રિક સગી એકવચન અને બહુવચનની વિવક્ષા કરવાથી ચાર પ્રકારના આઠ આઠ ભંગ અર્થાત બધા મળીને બત્રીસ ભંગ સિદ્ધ થાય છે. ત્રણે ત્રણ પ્રયોગને સગંઆ પ્રકારે કરેલ છે-દારિક મિશ્ર, આહારક અને આહારક મિશ્રને સંગથી આઠ -
કારિક મિશ્ર આહારક અને કામના સંગથી આઠ. દારિક મિશ્ર, આહારક મિત્ર છે અને કાર્માણના સંગથી આઠ તથા આહારક આહારક મિશ્ર અને કાશ્મણના સંગથી . -- भोई. मा प्रहारे मा भजी नि स योगी मग त्रीम छे. ॥ २० ४ ॥
प्र० ११०