________________
८७८
। । ..
प्रधापनासत्रे प्रयोगी च ९, अथवा एकेचौदारकमिश्रशरीरकाययोगिणश्च आहारकशरीरकायप्रयोगी च " आहारकमिश्रशरीरकायप्रयोगी च वागणशरीरकायप्रयोगिणश्च १०, अथवा एके च औदारिक• मिश्रशरीरकायप्रयोगिणश्च आदारकगरीरकायप्रयोगी च गाहारकमिश्रशरीरकायप्रयोगिणश्च । कार्मणशरीरकायप्रयोगी च १,१, अथवा एकच औदारिकमिश्रशरीरकायप्रयोगिणश्च, आहा
रकशरीरकायप्रयोगी च, भाहारकमिश्रशरीरकायप्रयोगिणश्च कार्मणशरीरकायप्रयोगिणश्च १२, , अथवा बहुत औदारिकमिश्रशरीरंकायप्रयोगी, एक कोई आहारकशरीरकायप्र. __ योगी,एक आहारकनिश्रशरीरकायप्रयोगी और एक कार्मणशरीरकायप्रयोगी।(९)
।। (अहवेगे य ओरालियमीसासरीरकायपओगिणो य, आहारगसरीरकायप्प· ओगी य, आहारगमीसासरीरकायप्पओगी य, 'कम्मासरीरकायप्पओगिणो य) । अथवा बहुत. औदारिकमिश्रशरीरकायप्रयोगी, एक आहारकशरीरकायप्रयोगी, ' एक आहारकमिश्रशरीरकायप्रयोगी और बहुत कार्मणशरीरकायप्रयोगी। (१०) __.,, (अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य, आहारगसरीरकायप्प. ओगी य, आहारगीसासरीरंकायप्पओगिणो. य, कम्मासरीरकायप्पओगी य) १, अथवा बहुत औदारिकमिश्रशरीरकायप्रयोगी, एक आहारकशरीरकायप्रयोगी, बहुत आहारकमिश्रशरीरकायप्रयोगी और एक कार्मणशरीरंकायप्रयोगी। (११)
(अहवेगे य ओरालि यमीसासरीरकायप्पओगिणो य, आहारगसरीरकायप्प. ओगीय, आहारगमीसासरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगिणो य) -अथवा बहुत औदारिकमिश्रशरीरकायप्रयोगी, एक आहारकशरीरकायप्रयोगी, घहुत आहारकमिश्रशरीरकायप्रयोगी, बहुत कार्मणशरीरकायप्रयोगी। (१२) શરીરકયપ્રયેળ, કેઇ એક આહારકશરીરકાયમયેગી, એક આહારક મિશ્રશરીરકાયયોગી मन में भी शौ२५।यप्रयोगी (6) ,
(अहवेगे य ओरालिय मीसासरीरकायप्पओगिणो य, आहारगसरीरकायप्पोगी य, आहारग मीसासरीरकायप्पओगी य, कम्मासरीरकायप्पओगिणो य) मथा घय मोहारिक મિશ્ર શરીરકામગી, એક આહારક શરીરકાયDયેગી, એક આહારક મિશ્રશરીરકાય પ્રયાગી અને ઘણા કામથશરીરકાયમી . (૧૦) - (अहवेगे य ओरालिय मीसासरीरकायप्पओगिणो य, आहारगसरीरकायप्पओगी य, आहारग मीसासरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगी य) अथवा घया मोहा२४ भित्र શરીરકાયપ્રયેગી, એક આહારક શરીરકાયપ્રયાગી, ઘણા આહારક મિશ્રશરીરસ્કાયપ્રયોગ, भने ४ ४मधुशरी२४ायप्रयोगा (११) . . । (अहवेगे य ओरालियमीसासरीरकायापओगिणो य, आहारगसरीरकायप्पओगी य,
आहारगमीसासरीरकायप्पओगिणो य, कम्मासरीरकायप्पओगिणो य) अथवा घrjl मोहाરિક મિશ્રશારિકાયગી ' એક આડારક શરીરકાયDગી, ઘણા આહારક મિશ્રશરીરકાય प्रयागी, घा- मशरीयप्रयोगी (१२)