________________
प्रमैवोधिनी टीका पद १६ सू० ३ जीवप्रयोगनिरूपणम्
८५३
भवति ३, 'अहवेगे य आहारगसरीरप्पओगिणी य करमासरीरकायप्पओगिणो य ४' अथवा एके च केचन आहारकशरीरकायप्रयोगिणश्च कार्मणशरीरकायप्रयोगिणश्च भवन्ति ४, 'चउरो भंगा' एते चत्वारो भङ्गाः सम्पन्नाः, 'अहवेगे य आहारगमीसासरीर कायप्पओगी य कम्मगसरीरकायप्पओगी य १' अथवा एकच - कश्चित् आहारक मिश्रशरीरकायप्रयोगी च कर्मण शरीरकायप्रयोगी च भवति १, 'अह वेगे य आहारगमीसासरीरकायप्पओगी य कम्मा - सरीरकायप्पओगणो य २' अथवा एकश्च - कश्चित् आहारकमिश्रशरीरकायप्रयोगी च, एके च - केचन कार्मणशरीरकायप्रयोगिणश्च भवन्ति २, 'अहवेगे य आहारगमी सासरीर कायप्पओगिणो य कम्मासरीरकायप्पओगी य ३' अथवा एके च केचन आहारक मिश्रशरीर कायप्रयोगिणश्च कश्चित् कार्मणशरीर कायप्रयोगी च भवति ३, 'अइवेगे य आहारगमी सासरीरकायप्पओगिणो य कम्मग सरीरकायप्पओगिणो य ४' अथवा एके च केचन आहारकमिश्रशरीरकायप्रयोगिणश्च कार्मणशरीरकायप्रयोगिणश्च भवन्ति ४, 'चउरो मंगा, एवं चउन्त्री सं मंगा' एते चत्वारो भङ्गाः, सम्पन्नाः, एवम् उक्तरीत्या चतुर्विंशति भङ्गाः संभवन्ति, तथा प्रयोगी (४) ये चार भंग हुए ।
अथवा कोई एक आहारकमिश्र शरीरकायप्रयोगी और एक कार्मणशरीरकाकायप्रयोगो होता है (१) ।
अथवा कोई एक आहारक मिश्रशरीर काय प्रयोग और बहुत कार्मणशरीरकायोगी होते हैं (२) ।
अथवा कोई बहुत आहारकमिश्रशरीरकायप्रयोगी और कोई एक कार्मणशरीरकायप्रयोगी होते हैं (३) ।
-
अथवा कोई बहुत आहारकमि शरीरकायप्रयोगी और बहुत से कार्मणशरीरकाrप्रयोगी होते हैं (४) ये चार भंग सम्पन्न हुए ।
उसी प्रकार से चौवीस भंग सम्पन्न हुए । द्विक्संयोग में एकवचन और (४) मा यार लंग थया.
અથવા કૈાઈ એક આહારક મિશ્ર શરીરકાય પ્રયાગી અને એક કાણું શરીરકાય प्रयोगी होय छे. (१)
અથવા હૈાઈ એક આહારક મિશ્ર શરીરકાય પ્રયાગી અને ઘણા કાણુ શરીરકાય प्रयोगी होष छे. (२)
અથવા કાઈ ઘણા આહારક મિશ્ર શરીરકાય પ્રયાગી અને કાઈ એક કાણુ શરીર हाय प्रयोगी होय छे (3)
અથવા ઘણા બધા આહારક મિશ્ર શરીરકાય પ્રયોગી અને અને ઘણા બધા કામણુ શરીરકાય પ્રયોગી હાય છે (૪) આ ચાર ભ ગ સ પન્ન થયા.
ઉક્ત પ્રકારથી ચાવીસ લૉંગ સપન્ન થયા. દ્વિક સયોગમાં એકવચન અને બહુમ