Book Title: Pragnapanasutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 794
________________ .८५४ प्रापनासूर्य च द्विकसंयोगे प्रत्येकमेकत्ववहुत्वाच्या मंदारिकमिश्राहारनपदयोश्चत्वारो भङ्गाः, तथा औदारिकमिश्राहारकमिश्रपदयोश्चत्वारः, एवम् औदारिकमिश्रकार्मणयोश्चत्वारः, एवम् आहारकाहारकमिश्रयोश्चत्वारः, तथैवाहारककार्मणयोश्चत्वारः, आहारकमिश्रकार्मणपदयोश्च चत्वारो भङ्गा भवन्ति, इति सर्वसंमेलनेन द्विकसंयोगे चतुर्विशति भङ्गा अबसेयः । मूलम्-'अहवेगे य ओरालियसीससरीरकायप्पओगी य आहारगसरीरकायप्पओगीय आहारगमीलासरीरकायप्पओगी य १, अहवेगे य ओरालियसीसगसरीरकायप्पओगी य, आहारगसरीरकाथप्पओगी य आहारगमीससरीरकायप्पओगिणो य २, अहवेगे य ओरालियासीसगसरीरकाय. प्पओगी य आहारगसरीरकाबप्पओगिणो य आहारगनीसासरीरकायप्प ओगी य ३, अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीलासरीरकायप्पओगिणो य ४, अहवेगे य ओरलियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्प ओगी य, आहारगमीसासरीरकायप्पओगीणो य ५, अहवेगे य ओरालियमीसासरीरकायपओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसारीरकायप्प ओगिगणो य ६, अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्प ओगिणो य आहारगमीसालरीरकायप्पओगी य ७, अहवेगे य ओरालियमीलासरीरकायप्पओगिणो य आहारसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ८, एए अभंगा, अहवेगे य ओरालियमीसासरीरकायप्पओगी य, आहा.. पहुवचन से औदारिकमिन और आहारक के चार भग, औदारिकमिश्र और आहारकमिश्र पदों के चार भंग, इसी प्रकार औदारिकमिश्र और कार्मण के घार, आहारक तथा आहारकमिश्र के चार, आहारक और कार्मण के चार और और आहारकमिश्र तथा कार्मण के चार भ ग होते हैं। इन सबको मिला देने पर द्विकसंयोगी भंग चौवीस समझने चाहिए। વચનથી ઔદરિક મિશ્ર અને આહારકના ચાર ભંગ, ઓદારિક મિશ્ર અને આહારક મિશ્ર પદેથી ચાર ભંગ, એ પ્રકારે દારિક મિત્ર અને કાશ્મણના ચાર આહારક તથા આહા૪ મિના ચાર, આહારક અને કાશ્મણના ચાર અને આહારક મિશ્ર તથા કાર્માણના ચાર ભાગ થાય છે. એ બધાને મેળવી લેવાથી ક્રિક સંગ ભંગ ચાવીસ સમજવા જોઈએ.

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881