________________
८५३
प्रभावनासूत्रे
'ओगी य आहारगमीसासरीरकायप्पओगिणी य २' अथवा एकश्च कश्चित् आहारकशरीर- कायप्रयोगी च आहारक मिश्रशरीर कायप्रयोगिणश्च भवन्ति २, ' अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीर कायप्पओगी य ३' अथवा एके च केचित् आहारकशरीरकायप्रयोगिणश्च, एकच आहारकमिश्रशरीरकाय्प्रयोगी च भवति ३, 'अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ४' अथवा एके चकेचन आहारकशरीरकायप्रयोगिणश्च आहारकमिश्रशरीरकायप्रयोगिणथ भवन्ति ४, 'चचारि ..भंगा' एते चत्वारो भगाः सम्पन्नाः, 'अहवेगे य आहारगसरीरकायप्पओगी य कम्मगसरीरकायप्पओगी य १' अथवा एकच- कश्चिद् आहारकशरीरकायप्रयोगी च कार्मणशरीरकाय- प्रयोगी च भवति, 'अहवेगे य आहारगसरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य २' अथवा एकश्च - कश्चिद् आहारकशरीरकायप्रयोगी च केचन कार्मणशरीरकायप्रयोगिणश्च भवन्ति २, 'अवेगे य आहारगसरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ३' अथवा एके च केचन आहारकशरीरकाय प्रयोगिणश्च, एकच कार्मणशरीर कायप्रयोगी च अथवा एक आहारकशरीरकायप्रयोगी और बहुत आहारकमिश्रशरीरका-प्रयोगी (२) ।
अथवा बहुत आहारकशरीरकायप्रयोगी और एक आहारकमिश्रशरीरका - - यप्रयोगी. (३) ।
अथवा बहुत आहारकशरीरकायप्रयोगी और बहुत आहारकमिश्रशरीर- काप्रयोगी (४) । ये चार भंग हुए ।
अथवा कोई एक आहार कशरीरकायप्रयोगी और एक कार्मणशरीरकायप्र- घोगी (१) ।
अथवा एक आहारकशरीर कायप्रयोगी और बहुत कार्मणशरीर कायप्रयोगी (२)। अथवा कोई बहुत आहारकशरीरकायप्रयोगी और एक कार्मणशरीरकाय
प्रयोगी (३) ।
अथवा कोई बहुत आहारकशरीरकायप्रयोगी और बहुत कार्मणशरीर कायઅથવા એક આહારક શરીરકાય પ્રયાગી અને ઘણા આહારક મિશ્ર શરીરકાય પ્રત્યેાગી (૨) અથવા ઘણા આહારક શરીરમાય પ્રયાગી અને એક આહાર મિશ્ર શરીરકાય પ્રયાગી (૩) અથવા ઘણુા આહારક શરીરકાય પ્રત્યેાગી અને ઘણા આહારક મિશ્ર શરીરકાય પ્રયાગી (४) भा यार लेंगे थया.
અથવા કાઈ એક આહારક શરીરકાય પ્રયેગી અને એક કામ ણુ શરીરકાય પ્રયાગી (૧) અથવા એક આહારક શરીરકાય પ્રયાગી અને ઘણા કાણુ શરીરકાય પ્રયાગી (૨) અથવા કોઇ ઘણા આહારક શરીરકાય પ્રયાગી અને એક કામ ણુ શરીરકાય પ્રયેાગી (૩) અથવા કાઇ ઘણા આહારક શરીરકાય પ્રયોગી અને એક કાણુ શરીરકાય પ્રયોગી