________________
८५
प्रमैयबाधिनो टीका पद १६ ८० ३ जीवप्रयोगनिरूपणम्
विध व्यापारात्मकप्रयोगवहुत्वविशिष्टद्वयशालित्व संभवात् ' चत्तारि भंगा' एते प्रदर्शिता - चत्वारो भङ्गा अवसेया', ' अहवेगे य ओरालिमीसासरीरकायपओगी य कम्मासरीरकायप्पओगी य १' एकश्च - कश्चन औदारिकमिश्रशरीरकायप्रयोगी च कार्मणशरीरकायप्रयोगी च भवति १, 'अहवेगे य ओरालियमीसासरीरकायप्पओगी य, कम्मासरीरकायप्पओगिणो य२,' अथवा एकच - कश्चित् औदारिकमिश्रशरीरकायप्रयोगी न, एके च कार्मणशरीरकायप्रयोगिणश्च भवन्ति २, 'अवेगे व ओरालियमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ३' अथवा एकच केचित् औदारिकमिश्रशरीरकायप्रयोगिणच, कार्मणशरीरकायप्रयोगी च कश्चिद् भवति ३, 'अहवेगे ओरालियमी सासरीरकायप्पओगिणो य कम्मासरीरकायप्प भोगिणी य ४' अथवा एके केचिद औदारिक मिश्रशरीर काय प्रयोगिणश्च कार्मणशरीरकायप्रयोगिणश्च भवन्ति४, 'एए चत्तारि भंगा' एते चत्वारो भङ्गाः प्रतिपादिताः, 'अह वेगे य आहारगसरी र कायप्प'ओगी य आहारगमीसामरीरकायप्पभोगी य १' अथवा एकच -- कश्चित् आहारकशरीरकायप्रयोगी च, आहारक मिश्रशरीरकायप्रयोगी च भवति १, ' अहवेगे य आहारगसरीरकायप्पशरीरकायप्रयोगी (४) । ये चार भाग समझने चाहिए ।
अथवा कोई एक औदारिक मिश्र शरीर कायप्रयोगी और एक कार्मणशरीरकाप्रयोगी (१) ।
अथवा कोई एक औदारिकशरीर कायप्रयोगी और बहुत कार्मणशरीरकायप्रयोगी (२) ।
अथवा कोई बहुत औदारिक मिश्र शरीर कायप्रयोगो और एक कार्मणशरीरकाप्रयोगी (३) ।
अथवा कोई बहुत औदारिक मिश्रशरीर कायप्रयोगी और बहुत कार्मणशरीकायप्रयोगी (४) । ये चार भंग हुए ।
अथवा कोई एक आहाकशरीरकायप्रयोगी और एक आहारकमिश्रशरीरकायप्रयोगी (१) ।
1
ઢાય પ્રયેગી (૪) આ ચાર ભંગ સમજવા જેઈ એ.
અથવા કાઇ એક ઔદારિક મિશ્ર શરીરકાય પ્રયાગી અને એક કાણું શરીરકાય अयोगी. (१)
અથવા કાઈ એક ઔદારિક શરીરકાય પ્રયાગી અને ઘણા કાણુ શરીરકાય પ્રયાગી (૨) અથવા કાઇ ઘણા ઔદારિક શરીરકાય પ્રયેાર્ગો અને એક કા'ણુ શરીરકાય પ્રયેગી (૩) અથવા ઘણા ઔદારિક શરીરકાય પ્રયેગી અને ઘણા કાણુ શરીરકાય પ્રયાગી (૪)
भा यार लंग थया.
અથવા કોઈ એક આહારક શરીરકાય પ્રત્યેાગી અને એક આહારક, મિશ્ર શરીર हाय प्रयोगी (१)
·