________________
प्रमेयाधिनी टीका पद १५ ९० १० इन्द्रियादिनिरूपणम् हे भदन्त ! मनुष्याणां विजयवैजयन्तजयन्तापरानदेवत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि सन्ति ? 'संखेन्जा' संख्येयानि द्रव्येन्द्रियाणि अतीतानि सन्ति, 'केवइया बद्धेल्लगा ?" कियन्ति द्रव्येन्द्रियाणि बद्धानि सन्ति ? 'णत्थि' बद्धानि द्रव्येन्द्रियाणि न सन्ति 'केवइया पुरेक्खडा ?' क्रियन्ति द्रव्येन्द्रियाणि पुरस्कृतानि-अनागतानि सन्ति ? 'सिय संखेज्जा, सिय असंखेन्जा' रयाद-कदाचित् संख्यानि भवन्ति, स्या-कदाचिद् असंख्येयानि भवन्ति 'एवं सव्यसिद्धगदेवत्ते अतीता णत्थि बद्धल्लगा णत्यि' एवम्-विजयादिदेवत्वे इव सर्वार्थसिद्ध कदेवत्वे अतीतानि द्रव्येन्द्रियाणि मनुष्याणां न सन्ति, एवं बद्धानि द्रव्येन्द्रियाणि तत्र ने सन्ति, कि-तु-'पुरेक्खडा असंज्जा ' पुरस्कृतानि-अनागतानि द्रव्येन्द्रियाणि असंख्येयानि सन्ति, एवं जाव गेवेज्जगदेवाणं' एवम्-मनुव्याणामिव यावद-चानव्यन्तरज्योतिष्कवैमानिकनवग्रैवेयकदेवानामतीतानागतबद्ध द्रव्येन्द्रियाणि वक्तव्यानि, गौतमः पृच्छति-'विजय
गौतमस्वामो-हे भगवन् ! मनुष्यों की विजय, वैजयन्त, जयन्त और अपराजित देव के रूप में अतीत द्रव्येन्द्रियां कितनी हैं ?
भगवान्-हे गौतम ! संख्यात हैं। गौतमस्वामी- हे भगवन् ! वद्ध द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! बद्ध द्रव्येन्द्रियां नहीं होती। गौतमस्वामी-हे भगवन् भावी द्रव्येन्द्रियां कितनी हैं ?
भगवान्-हे गौतम ! कदाचित् संख्यात होती हैं। कदाचित् असंख्यात होती हैं। ____ विजयादि देवपने के समान सर्वार्थसिद्ध देवपने में भी मनुष्यों की अतीत द्रव्येन्द्रियां नहीं होती, बद्ध द्रव्येन्द्रियां भी नहीं होती, किन्तु भावी द्रव्येन्द्रियां असंख्यात होती हैं। इस प्रकार यावत् 'अवेयक की समझना, अर्थात् वानव्यन्तरों, ज्योतिष्कों, वैमानिकों तथा नवौदेयकदेवों की अतीत, बद्ध और
શ્રી ગૌતમસ્વામી-હે ભગવન મનુષ્યની વિજ્ય, વૈજયન્ત, જયન્ત અને અપરાજિત દેવના રૂપમાં અતીત દ્રવ્યેક્ટિ કેટલી છે?
શ્રી ભગવાન-હે ગૌતમ સંખ્યાત છે. શ્રી ગૌતમસ્વામી–હે ભગવાન! બદ્ધ દ્રવ્યેક્તિ કેટલી છે? ' . શ્રી ભગવાન-હે ગૌતમ ! બદ્ધ દ્રવ્યેન્દ્રિયો નથી હોતી. શ્રી ગૌતમસ્વામી–હે ભગવન! ભાવી દ્રવ્યેન્દ્રિયે કેટલી છે? શ્રી ભગવાન-હે ગૌતમ! સંખ્યાત હોય છે, કદાચિત અસંખ્યાત હોય છે. વિજ્યાદિ દેવપણાના સમાન સર્વાર્થસિદ્ધ દેવપણે પણ મનુષ્યની અતીત ઢબેન્દ્રિ અસંખ્યાત હોય છે. એ જ પ્રકારે યાવત્ રાયકની સમજવી અર્થાત વાનધ્યન્તરે, તિબ્બે વૈમાનિકે તથા નવ રિસ્ક દેની અતીત, બદ્ધ અને ભાવી દ્રિ પણ માણસના
म ९९