________________
८०१
प्रमेयबोधिनी टीका पद १५ सू. ११ भावेन्द्रियस्वरूपनिरूपणम् पुरस्कृतानि -अनांगतानि भावेन्द्रियाणि सन्ति ? '५३' पञ्च भावेन्द्रियाणि पुरस्कृतानि सन्ति, अर्थ बहुंत्वमधिकृत्याहे-'नेरइयाणं भने ! केवइया भाचिदिया अतीता ? हे भदन्त ! नैरयिकांणां कियन्ति भावेन्द्रियाणि अतीतानि सन्ति ? 'गोयमा ! अणंता' हे गौतम ! अनन्तानि भावेन्द्रियाणि अतीतानि सन्ति, "केवइया बद्धेल्लगा ?' शियन्ति भावेन्द्रियाणि बद्धानि सन्ति ? 'अखेजा' असंख्येयानि भावेन्द्रियाणि वद्धानि सन्ति नैरयिकाणामसंख्यांतत्वात 'केवइया पुरेक्खडा ?' कियन्ति पुरस्कृतानि-अनागतानि सन्ति ? 'अणंता' अनन्तानि मांवेंन्द्रियाणि अनागतानि सन्ति, ‘एवं जहा दबिदिएमु पोहत्तेणं दंडों भर्णिओं तहां भौविदिएर पोहत्तेणें दंडओ भाणियो' एवम्-पूर्वोक्तरीत्या यथा द्रव्येन्द्रियेषु पृथक्त्वेने दण्डको भणितस्तथा भावेन्द्रियेवपि पृथक्त्वेन दण्डको भाणितव्यः, किन्तु-'णवरं वणस्सइ कांइयाणं बद्धलगा अर्णता' नवरं-द्रव्येन्द्रियापेक्षया विशेपम्त भावेन्द्रियाणि वनस्पतिकायिहैं और भावी भावेन्द्रियां भी पांच ही होती हैं। ___ गौतमस्वामी पुनः बहुवचन को लेकर प्रश्न करते हैं-भगवन् । नारकों की अतीत भावेन्द्रियाँ कितनी हैं ?
भगवान्-हे गौतम ! अनन्त हैं। गौतमस्वामी-हे भगवन् ! नारकों की बद्ध भावेन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! नारकों की बद्ध भावेन्द्रियां असंख्यात हैं। गौतमस्वामी-भगवन् ! नारकों की भावी भावेन्द्रियां कितनी हैं ? भंगवान्-गौतम ! अनन्त हैं।
इस प्रकार जैसे द्रव्येन्द्रियों के विषय में बहुवचन को लेकर दंडक कहां हैं, उसी प्रकार भावेन्द्रियों के विषय में भी कह लेना चाहिए। किन्तु द्रव्येन्द्रियों की अपेक्षा इनमें विशेपता यह है कि वनस्पतिकायिकों की भावेन्द्रियां चंद्र ભાવેન્દ્રિય પણ પાચ જ હોય છે.
શ્રી ગૌતમસ્વામીપુન બહુવચનને લઈને પ્રશ્ન કરે છે–હે ભગવન ! નારકેની અતીત ભાવેન્દ્રિો કેટલી છે?
શ્રી ભગવન હે ગૌતમ! અનન્ત છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! નારકની બદ્ધ ભાવેન્દ્રિત કેટલી છે ? શ્રી ભગવ-હે ગૌતમ ! નારકની બદ્ધ ભાવેન્દ્રિયે અસંખ્યાત છે. શ્રી ગૌતમસ્વામી–હે ભગવન ' નારકેની ભાવી ભાવેન્દ્રિો કેટલી છે? શ્રી ભગવન – ગૌતમ ! અનન્ત છે.
એ પ્રકારે જેમ દ્રવ્યેન્દ્રના વિષયમાં બહુવચનને લઈને દંડક કહેલ છે. જે પ્રકારે ભક્તિના વિષયમાં પણ કહી લેવું જોઈએ. કિન્તુ દબૅન્દ્રિયની અપેક્ષાએ આમાં વિશેષતા એ છે કે, વનસ્પતિકોયિકોની ભક્તિ બદ્ધ અનન્ત છે, કેમકે વનપતિ,
१०१