________________
प्रमेयबोधिनी टीका पद १६ स्. २ जीवप्रयोगनिरूपणम् ओगे १५' तैजसकार्मणशरीरकायप्रयोगस्तावद् विग्रहगतौ समुद्घातावस्थायां वा सयोगिकेवलिन स्तृतीयचतुर्थपञ्चमसमयेषु बोध्यः, तैनसस्य च कार्मणेन सहाव्यभिचारित्वाद् युगपत् तयोरत्र ग्रहणं कृतम् ।
मूलम्-"जीवाणं भंते ! कइविहे पओगे पणत्ते ? गोयमा ! पण्णरसविहे पण्णत्ते, सच्चमणप्पओगे जाव कम्मासरीरकायप्पओगे, नेरइ. याणं भंते ! कइबिहे पओगे पण्णत्ते ? गोयमा ! एकारसविहे पओगे पण्णत्ते, तं जहा-सच्चमणप्पओगे जाव असच्चामोसवयप्पओगे वेउवियसरीरकायप्पओगे वेउव्वियमीसलरीरकायप्पओगे, कम्मासरीरकायप्पओगे, एवं असुरकुमाराण वि जाव थणियकुमाराणं, पुढविक्काइयाणं पुच्छा, गोयमा! तिविहे पओगे पण्णत्ते, तं जहा-ओरालियसरीरकायप्पओगे ओरालियमीससरीरकायप्पओगे कम्मासरीरकायप्पओगे य, एवं जाव वणस्सइकाइयाणं, णवरं वाउकाइयाणं पंचविहे पओगे पपणत्ते, तं जहा-ओरालियसरीरकायप्पओगे ओरालियमीससरीरकायप्पओगे य, वेउविए दुविहे कम्मासरीरकायप्पओगे य, बेइंदियाणं पुच्छा, गोयमा! चउन्विहे पओगे पपणते, तं जहा-असच्चामोसवइप्पओगे ओरालियसरीरकायप्पओगे, ओरालियमीसलरीरकायप्पओगे, कम्मासरीरकायप्पओगे, एवं जाव चउरिदियाणं, पंचिंदियतिरिक्खजोणियाणं प्रच्छा. गोयमा! तेरसविहे पओगे पण्णत्ते, तं जहा-सच्चमणप्पओगे सोसमणपर भी आहारक की प्रधानता होने के कारण आहारकमिश्र का ही व्यवहार होता है, औदारिक के नाम से व्यवहार नहीं होना । यह आहारकमिश्रशरीरकाययोग हुआ।
कार्मणशरीरकाययोगविग्रहगति में होता है तथा केवलीसमुदघात के तीसरे चौथे और पांचवें समय में होता है। तैजस और कार्मण दोनों सहचर है, अत एकसाथ दोनों का ग्रहण किया गया है ॥१॥
- દારિકના નામથી વ્યવહાર નથી થતું, આ આહારક મિશ્ર શરીરકાય એગ થશે. કામણ શરી, કાય એગ વિગ્રહ ગતિમાં થાય છે તથા કેવલિ સમુઘાતના ત્રીજા, ચોથા અને પાચમાં સમયમાં થાય છે. તેજસ અને કાર્માણ અને સહચર છે અતઃ એક સાથે બનેનું ગ્રહણ કરેલું છે કે ૧૧ ||