________________
८०७.
प्रमेययोधिनी टीका पद १५ हू. ११ प्रयोगपरिणामनिरूपणम् ____टीका-पूर्वपदे इन्द्रियवतामेव लेण्यादि सद्भावाद् विशेषत इन्द्रियपरिणामस्य प्रतिपा- ' दितत्वेन परिणामसाम्यात् प्रयोगपरिणाम प्ररूपयितुमाह-'काविहे णं भंते ! एओगे पण्णत्ते? ' हे भदन्त ! कतिविधः खलु प्रयोगः प्रज्ञप्तः ? तत्र प्रपूर्वस्य युधधातोपनि प्रत्यये सति प्रयोगपदेन परिस्पन्द क्रियारूप आत्मव्यापार उच्यते योग इत्यर्थः अथवा प्रकर्षेण युज्यतेव्यापार्यते क्रियानु सम्बध्य ने वा सास्परायिकर्यापथकर्मणा सहात्मा अनेनेति प्रयोगः, करणे घञ्प्रत्ययो वोध्यः, भगवानाह-'गोयमा ! पण्णरसविहे पओगे पण्णत्ते' हे गौतम ! पञ्चदशविधः प्रयोगः प्रज्ञप्तः 'तं जहा-सञ्चमणप्पओगे १' तद्यथा-सत्यमनः प्रयोगः १, 'असच्चम- - प्रयोग (वेउब्धियमीसलरीरकायप्पओगे) वैक्रियमिश्रशरीरकाय प्रयोग (आहारकसरीरकायएओगे) आहारकशरीरकाय प्रयेग (आहारगलीमसरीरकायप्पओगे) आहारकमिश्रशरीरकायप्रयोग (कम्मासरीरकायप्पओगे) कार्मणशरीकाय प्रयोग।
टीकार्थ-इन्द्रिय बाले जीवों में ही लेश्या का साथ होता है, इस कारण इससे पहले वाले पदमें इन्द्रियपरिणाम का प्रतिपादन किया गया। अब परिणाम की सदृशता के कारण प्रयोगपरिणाम की प्ररूपणा की जाती है:
गौतमस्वामी-प्रश्न करते हैं-हे भगवन् ! प्रयोग कितने प्रकार का कहा गया है?', __, 'प्र' उपसर्गपूर्वक 'युजू' धातु से घञ् प्रत्यय होने पर 'प्रयोग' शब्द निष्पन्न हुआ है। प्रयोग का अर्थ है-परिस्पन्दन रूप आत्मा का व्यापार अर्थात योग। अथवा जिसके कारण आत्मा क्रियाओं में सम्बद्ध हो या साम्परायिक और ईपिच आमवसे संयक्त हो, वह प्रयोग कहलाता है। यहां करण अर्थ में घञ् प्रत्यय हुआ है।
भगवान् उत्तर देते है-हे गौतम ! प्रयोग पन्द्रह प्रकार का कहा है, जो इस कायप्पओगे) मा २४ भित्र शरी२४॥य प्रयोग (कम्मा सरीरकायप्पओगे) ४म शरी२४१० प्रयोग
ટીકાઈ–ઈન્દ્રિયવાળા મા જ વેશ્યાને સદ્ભાવ હોય છે, એ કારણે એના આગળના પદમાં ઇન્દ્રિય પરિણામનું પ્રતિપાદન કર્યું. હવે પરિણામની સદશતાને કારણે પ્રયોગ પરિણામની પ્રરૂપણ કરાય છે
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન ' પ્રવેગ કેટલા પ્રકારના કહેલા છે?
પ્ર” ઉપસર્ગ સહિત “યુજ' ધાતુથી ઘેરા પ્રત્યય થવાથી “પ્રગ” શબ્દ નિપૂન થયે. પ્રયોગનો અર્થ છે–પરિસ્પન્દન રૂપ આત્માને વ્યાપાર અર્થાત્ ગ. અથવા જેને કારણે આત્મા ક્રિયામાં સમ્બદ્ધ થાય, અગર સાંપરાયિક અને ઈર્યાપથ આસવથી સંસક્ત થાય, તે પ્રવેગ કહેવાય. અહી કરણ અર્થમાં “ઘર” પ્રત્યય થયેલ છે
શ્રી ભગવાન-હે ગૌતમ! પ્રયેળ પદર પ્રકારને કહ્યો છે, જે આ પ્રકારે છે-(૧) सत्य भन. अये। (२) असत्य मनः प्रयास (3) सत्य भूषा भन: प्रयोग (४) मसत्य.