________________
प्रमैयबोधिनी टीका पद १५ सू. ११ भावेन्द्रियस्वरूपनिरूपणम् दिया अतीता ?' यावत्-पञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकनवअवेयक विजयादि सर्वार्थसिद्धकदेवानां यावत्-सर्वार्थसिद्धकदेव वे कियन्ति भावेन्द्रियाणि अतीतानि सन्ति ? ‘णत्थि' सर्वार्थसिद्धकदेवानां सर्वार्थसिद्धकदेवत्वे भावेन्द्रियाणि अतीतानि न सन्ति, 'वद्धेल्लगा?' कियन्ति बद्धानि भावेन्द्रियाणि सन्ति ? 'संखिज्जा' संख्येयानि भावेन्द्रियाणि बद्धानि सन्ति, सर्वार्थसिद्धकदेवानां संख्यातत्वात् 'पुरेक्खडा ?' पुरस्कृतानिअनागतानि भावेन्द्रियाणि कियन्ति सन्ति ? 'णत्थि' अनागतानि भावेन्द्रियाणि सर्वार्थसिद्ध कदेवानां सर्वार्थसिद्धकदेवत्वे न सन्ति तेषां पुनः सर्वार्थसिद्धकदेवत्वे अनुपपादात, 'इंदियपयं समत्त' इन्द्रियपदं समाप्तम् । भावेन्द्रियां फहनी चाहिए, यावत पंचेन्द्रिय तिर्यच, मनुष्य, वानव्यन्तर, ज्यो. तिष्क, वैमानिक, नवौवेयक, विजयादि अनुत्तर देव तथा सर्वार्थसिद्धक देवों की सर्वार्थसिद्धक देव के रूप में कितनी अतीत भावेन्द्रियां हैं ? इसका उत्तर यह है कि सर्वार्थसिद्ध देव के रूप में इन की अतीत भावेन्द्रियां नहीं होती हैं। - गौतमस्वामी-भगवन् ! सर्वार्थसिद्ध देवों की सर्वार्थसिद्ध देवपने बद्ध भावे. न्द्रियां कितनी हैं ?
भगवान्-हे गौतम ! संख्यात हैं, क्योंकि सर्वार्थसिद्ध विमान के देव संख्यात हैं।
गौतमस्वामी-हे भगवन् ! भावी भावेन्द्रियों कितनी हैं ?
भगवान्-हे गौतम ! सर्वार्थसिद्ध देवों की सर्वार्थसिद्ध देव के रूप में भावी 'भावेन्द्रियां होती नहीं हैं। क्योंकि जो जीव एक बार सर्वार्थसिद्ध विमान में उत्पन्न हुआ हैं, वह दृप्तरी वार सर्वार्थसिद्ध विमान में उत्पन्न नहीं होता।
इन्द्रियपद समाप्त न. यावत् पयन्द्रिप्रतियय, मनुष्य, पान-यन्त२, न्यति४, मानिस, नवरया, વિજયાકિ, અનુત્તર દેવ તથા સર્વાર્થસિદ્ધક ની સર્વાર્થસિદ્ધ દેના રૂપમાં કેટલી અતીત ભાવેન્દ્રિો છે?
તેને ઉત્તર એ છે કે સર્વાર્થસિદ્ધ દેવના રૂપમાં તેમની અતીત ભાવેન્દ્રિયે નથી હોતી.
શ્રી ગૌતમસ્વામી–હે ભગવન ! સર્વાર્થસિદ્ધ દેવેની સર્વાર્થસિદ્ધપણે બદ્ધ ભાવેન્દ્રિ सी छ ?
શ્રી ભગવાન–ડે ગૌતમ! સંખ્યાત છે, કેમકે સર્વાર્થસિદ્ધ વિમાનના દેવ સંખ્યાત છે. શ્રી ગૌતમસ્વામી-હે ભગવન ભાવી ભાવેન્દ્રિયે કેટલી છે?
શ્રી ભગવાન-હે ગૌતમ! સર્વાર્થસિદ્ધ દેવેની સર્વાર્થસિદ્ધ દેવના રૂપમાં ભાવી ભાવે. દ્રિ હોતી નથી. કેમકે જે જીવ એક વાર સર્વાર્થસિદ્ધ વિમાનમાં ઉત્પન્ન થાય છે તે બીજી વાર સર્વાર્થસિદ્ધ વિમાનમ ઉત્પન નથી થતા.
॥५४२ धन्द्रिय ५६ समास थयु ॥