________________
-अदरकुमारस्स' पश्चेन्द्रियतिर्थयोनिकस्य यावद्-मनुप्यस्य वानरन्तरस्य ज्योतिकस्य सौधर्मदेवस्य ईशानस्य चातीतबद्धानागत भावेन्द्रियाणि यथा असुरपुजारस्योक्तानि तया वक्तव्यानि किन्तु ‘णवरं मासस्स पुरेक्खडा कस्सइ अस्थि कस्सइ गरिय त्ति भागियध्वं' नवरम्-पूर्वापेक्षया विशेषस्तु मनुष्यस्य पुरस्सनानि-अनागतानि भावेन्द्रियाणि कस्यचित् सन्ति, कस्यचिन्न सन्ति, इति भणितव्यम्, 'सणंकुमारस्स जाव गेवेजस्स जहा, नेर इयस्स' सनत्कुमारस्य यावद्-माहेन्द्रस्य ब्रह्मलोकस्य लान्तकस्य महाशुक्रस्य सहस्रारस्य आनतस्य .प्राणतस्य आरणस्याच्युतस्य नौवेयकस्य च अतीतबद्धानागतभावेन्द्रियाणि यथा नरयिकस्योक्तानि तथा वक्तव्यानि, 'विजयजयंत जयंत अपराजितदेवस्स अतीता अणंता' विजयवैजयन्त जयन्तापराजितदेवस्य अतीतानि भावेन्द्रियाणि अनन्तानि सन्ति 'पद्धेल्लगा पंच' वद्धानि भावेन्द्रियाणि पश्च सन्ति, 'पुरेक्खडा पंच वा, दस बा, पग्णरस वा, संखेजा वा' पुरस्कृतानि-अनागतानि भावेन्द्रियाणि पञ्च वा, दश वा, पञ्चदश वा, संख्येयानि वा सन्ति, 'सवसिद्धगदेवस्स भतीता अणंता' सर्वार्थसिद्धकदेवस्य अतीतानि भावेन्द्रियाणि अनन्तानि सन्ति, 'वद्धेल्लगा पंच' बद्धानि भावेन्द्रियाणि पञ्च सन्ति 'केवडया पुरेक्खडा' कियन्ति : पंचेन्द्रिय तिर्थचयोनिक से लेकर ईशानदेव तक असुरकुमार के समान समझना चाहिए । अर्थात पंचेन्द्रिय तिर्यच, मनुष्य, वानव्यन्तर, ज्योतिष्क, सौधर्मदेव तथा ईशानदेव की अतीत बद्ध और भावी भावेन्द्रियां उसी प्रकार समझ लेनी चाहिए. जैसी असुरकुमार की कही हैं। इसमें विशेषता यही है कि किसी मनुष्य की भावी भावेन्द्रियां होती हैं, किसी की नहीं होती। सनत्कुमार, माहेन्द्र, ब्रह्मालोक, लान्तक, महाशुक्र, सहस्रार, आलत, प्राणत, आरण और अच्युत तथा नवग्रैबेयक देव की अतीत, बद्ध और भावी भावेन्द्रियां नारक के सदृश कहनी चाहिए। विजय, वैजयन्त, जयन्त और अपराजित देव की अतीत भावेन्द्रियां अनन्त हैं, बद्ध पांच हैं और अनागत पांच, दस, पन्द्रह अथवा संख्यात हैं। सर्वार्थसिद्ध देव की अतीन भावेन्द्रियां अनन्त है, बद्ध पांच होती - પચેન્દ્રિય તિર્ય યોનિથી લઈને ઈશાન દેવસુધી અસુરકુમારના સમાન સમજવા જોઈએ. અર્થાત્ પચેન્દ્રિય તિર્યંચ, મનુષ્ય, વાતવ્યન્તર તિષ્ક સૌધર્મ દેવ તથા ઈશાન દેવની અતીત, બદ્ધ અને ભાવી ભાવેન્દ્રિય એ પ્રકારે સમજી લેવી જોઈએ કે જેવી અસુર કુમારની દહી છે એમા વિશેષતા એ છે કે કેઈ મનુષ્યની ભાવી ભાવે િહોય છે, आनी नथी ती. सन-भा२, माहेन्द्र, प्रह, सान्त, महाशु, सहार, मानत, પ્રાણુત, આરણ અને અચુત તથા નવયક દેવની અતીત, બદ્ધ અને ભાવ ભાવેન્દ્રિય નારકના સદશ કહેવી જોઈએ. વિજય જયન્ત જયન્ત અને અપરાજિત દેવની અતીત ભાવેન્દ્રિય અનન્ત છે, બદ્ધ પંચ છે અને અનાગત પાંચ, દશ, પંદર અથવા સંખ્યાન છે, સર્વાર્થસિદ્ધ દેવની અતીત ભાવેન્દ્રિયે અનન્ત છે, ખદ્ધ પાંચ હોય છે અને ભાવ