________________
७७
प्रमेयबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् व्यानि, किन्तु गवरं ममत्त भनीना अपना' नवरम्-विशेषस्तु मनुष्यत्वे अतीतानि द्रव्येन्द्रियाणि अनन्तानि सन्ति, 'सेवइया देल्लगा? कियन्ति बद्धानि द्रव्येन्द्रियाणि सन्ति ? 'णत्थि' पदानि द्रव्येन्द्रियाणि न सन्ति 'पुरेक्खडा असंखेज्जा' पुरस्कृतानि द्रव्येन्द्रियाणि असंख्येयानि सन्ति विजयादि देवानामसंख्यातत्यान् एवं जाय गेवेज्जगदेवत्ते' एवम्-ज्योतिष्कत्चे इव याबद्-द्वाइश चौधशानादि वैमानिकदेनत्वे नवेवरदेवत्वे विजयादीनामतीतानगतबद्ध
लेन्द्रियाणि कातव्या नि सहाणे अतीता संखेज्जा' स्वरूपाने-स्वभवे अतीतानि द्रव्येन्द्रियाणि असंख्येयानि भवन्ति, केवड्या पद्धलगा लियन्ति द्रव्येन्द्रियाणि स्वस्थाने बद्धानि सन्ति ? 'असं खिजा' असंख्ययानि द्रव्येन्द्रियाणि समवे बद्धानि सन्ति, 'केवइया पुरेक्खडा ?' के रूपमें, ज्योतिको के रूप में भी अनीत, बहू और भावी द्रव्येन्द्रियां कहलेनी चाहिए । विशेषता यह है कि मनुष्य के रूप में अतीत द्रव्येन्द्रियां अनन्त हैं। गोलबाली-हे भगवन् ! बह द्रव्येन्द्रियां कितनी हैं ?
भगवान-हे गौतम ! उनकी पाद्ध द्रव्येन्द्रियां नहीं होती हैं। गौरवानी-हे भगवन् ! भावी द्रव्येन्द्रियां कितनी हैं ?
भगवान्-हे गोलन्द ! सावी द्रव्येन्द्रियां असंख्यात हैं, क्योंकि विजय आदि विमानों के देव असंख्यात है।
इसी प्रकार सौधर्म, ईशाल आदि कल्पवाली देवों के रूपमें तथा नवग्रैवे. थकों के देवों के रूपमें विजय आदि विमानो के देवों की अतीत, बद्ध और भावी द्रव्येन्द्रियां लहलेनी चाहिए। स्वस्थान अर्थात् स्वभव में अतीत द्रव्ये. न्द्रियां असंख्यात होती हैं।
गौतमस्वामी-हे भगवन् ! स्वस्थान में बद्ध द्रव्येन्द्रियां कितनी हैं ?
भगवाद-हे गौतम ! स्वस्थान में बद्ध द्रव्येन्द्रियां असंख्यात हैं। કહેવી જોઈએ. વિશેષતા એ છે કે, મનુષ્યના રૂપમાં અતીત દ્રવ્યેન્દ્રિય અનન્ત છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! બદ્ધ દ્રવ્યેન્દ્રિય કેટલી છે?
શ્રી ભગવાન-હે ગીતમ! તેમની બદ્ધ દ્રવ્યેન્દ્રિય નથી હોતી. - श्री गौतमानी- मगर ! मावी द्रव्यान्द्रिय सी छ?
શ્રી ભગવાન-હે ગૌતમ! ભાવી દ્રન્દ્રિયે અસંખ્યાત છે, કેમકે વિજય આદિ વિમાનના દેવ અસંખ્યાત છે.
, એજ પ્રકારે સૌધર્મ, ઈશાન આદિ કલ્પવાસી દેના રૂપમાં તથા નવ રૈવેયકના દેના રૂપમાં વિજય અદિ વિમાનના દેવેની અનીત, બદ્ધ બને ભાવી, ઢબેન્દ્રિય કહેવી જોઈએ. સ્વસ્થાન અર્થાત્ સ્વભવમાં અતીત દ્રવ્યેક્ટિ અસ ખ્યાત હોય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! સ્વરથાનમાં બદ્ધ કન્દ્રિયો કેટલી છે? શ્રી ભગવાન હે ગૌતમ! સ્વસ્થાનમાં બદ્ધ દ્રવ્યક્તિ અસંખ્યાત છે. *