________________
प्रमेयबोधिनी टीका पद:१५ २. ११ भावेन्द्रियस्वरूपनिरूपणम् न्द्रियं यावत्-वधुरिन्द्रियम्, घ्राणेन्द्रियम्, जिह्वेन्द्रियम्, स्पर्शनेन्द्रियम्, गौतमः पृच्छतिनिरइयाणं भने ! कइ भाविदिया पण्णता ?' हे सदन्त ! नैरयिकाणां कति भावेन्द्रियाणि प्रज्ञप्तानि ? भगवानाइ-गोयमा !' हे गौतम ! 'पंच भाविदिया पणत्ता' नैरयिकाणां पञ्च भावेन्द्रियाणि प्रज्ञप्तानि 'तं जहा-सोइंदिए जाय फासिदिए' तद्यथा-श्रीन्द्रियं यावत्चक्षुरिन्द्रियम्, घ्राणेन्द्रियम्, जिहवेन्द्रियं स्पर्श नेन्द्रियम्, ‘एवं जस्स जइ इंदिया दस तइ भाणिरमा' एवम्-उक्तरीत्या यस्य जीवस्य यावन्ति इन्द्रियाणि भवन्ति तस्य तानि-तावन्ति भावेन्द्रियागि अणितव्यानि, 'जार वेमाणियाणं' यावत्-असुरकुमार दि भवनवासिपृथिवीकायिकायेकेन्द्रिय विकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकितनी अतीत नावेन्द्रियां हैं ? (गत्थि) नहीं हैं (बद्धेल्लगा ?) बद्ध ? (संखेज्जा) संख्यात (पुरेक्खडा) भावी ? (णत्थि) नहीं हैं !
इंदियायं समत्तं इन्द्रियपद समास टीकार्थ-अब आवेन्द्रियों की प्ररूपणा की जाती है:: गौलसंस्वामी प्रश्न करते हैं-हे भगवन् ! भावेन्द्रियां कितनी कही हैं ?
भगवान् उत्तर देते हैं-हे गौतम ! भावेन्द्रियां पांच कही हैं-श्रोत्रेन्द्रिय, चचरिन्द्रिय, घाणेन्द्रिय, जिहूवेन्द्रिय और स्पर्शनेन्द्रिय,
गौतमस्वामी-हे भगवन् ! नारक जीवों की भावेन्द्रियां कितनी हैं ?
भगवान्-हे गौतम ! नारकों की भावेन्द्रियां पांच कही हैं-श्रोत्रेन्द्रिय यावल-चरिन्द्रिय, घ्राणेन्द्रिय जिस्वेन्द्रिय और स्पर्शनेन्द्रिय ! इस प्रकार जिस जीव की जितनी भावेन्द्रियां होती हैं, उसकी उतनी भावन्द्रियां कहलेनी चाहिए। असुरकुमार आदि अवनवासियों, पृथ्वीकायिक आदि एकेन्द्रियों, विकलेन्द्रियों मतात मावन्द्रियो (णत्यि) नयी (वद्धेल्लगा ?) मा (संखिज्जा) सन्यात (पुरेक्खडा) सावी? (णस्थि) नथी
(इदिय पयं सम्मत्त) न्द्रिय ५४ सभास - ટીકાર્થ-હવે ભાવેન્દ્રિયોની પ્રરૂપણ કરાય છે
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્! ભાવેન્દ્રિયો કેટલી કહી છે ,
શ્રી ભગવાન ગૌતમ ! વેન્દ્રિય પાચ કહી છે-શ્રેગેન્દ્રિય, ચક્ષુરિન્દ્રિય, પ્રાણન્દ્રિય, જિન્દ્રિય, સ્પશનિદ્રય
श्री गीतभरपाभी-3 समन् | ना२४ नी मान्द्रिया - रमी छ१ ..
શ્રી ભગવાન છે ગૌતમ ! નરકની ભાવેન્દ્રિય પાંચ કહી છે–ત્રેન્દ્રિય યાવતચક્ષુરિન્દ્રિય પ્રાણેન્દ્રિય, જિન્દ્રિય, અને સ્પર્શનેન્દ્રિય. એ પ્રકારે જે જીવની જેટલી ભાવેન્દ્રિયે હોય છે. તેની તેટલી ભાવેન્દ્રિય કહેવી જોઈએ અસુરકુમાર આદિ ભવન વાસિએ, પૃથ્વીકાયિક આદિ એકેન્દ્રિયો, વિલેન્દ્રિયો, પચેન્દ્રિય તિવચે, મનુષ્યો, વાન