________________
-
प्रज्ञापनास्त्रे
- कतिविधा खलु इन्द्रियनिर्वर्तना प्राप्ता, मगलानाह-'गोरमा !' हे गौतम ! 'पंचविता निव्वतणा पण्णत्ता' पंचविधा निर्वर्तना प्रज्ञता त जहा सोइदिनित्तणा जान फासिंदिग्रनिव्वतणा'-तद्यथा- श्रोत्रेन्द्रियनिवर्तना, सावत्-चक्षुरिन्द्रिय निर्वतनः, प्राणेन्द्रियनिर्वतनो, जिवे. न्द्रियनिर्वर्तना, स्पर्शनेन्द्रियनिर्वर्तना च, ‘एवं नेट्याणं जाव वेगाणियाण'-एवम्-उक्तरीत्या नैररिकाणां यावद्-असुरकुमारादिभवनरति पृथिवीकायिकाद्यतेन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनि मनुष्यशालव्यन्तरज्योतिष्कवैमानिकानामपि इन्द्रियनितना यथायोज्यं वराव्या, तदेवातिदिशनाद-‘णवरं जस्स जइ इंदिया अस्थि । नपरस्-विशेपस्त, सत्य जीदस्य यावन्ति इन्द्रियाणि सन्ति तस्य तावती इन्द्रियनिर्वर्तना वक्तव्या इत्यर्थः, गौतमः पृच्छति-'सोईदियणिव्यतणाणं भंते ! कइ समझ्या पण्णता ?' हे भान्त ! श्रोत्रेन्द्रियनितना खलु कति समयका . प्रज्ञप्ता ? भगवानाह-गोयमा !' हे गौतम ! 'असंखिजइ समया अंजोसहुचिया पृष्णत्ता'
द्वितीय बार-गौतमस्वामी-हे भगवन् ! इन्द्रिय निर्वर्तना अर्थात् इन्द्रियों की निष्पत्ति (रचना) कितने प्रकार की कही है ? • भगवन हे गौरम्म ! इन्द्रियनिर्वर्तना पांच प्रकार की कही है। वह इस प्रकार' श्रोत्रेन्द्रियनिर्वसना, चक्षुरिन्द्रिय निर्वतला, घ्राणेन्द्रियनिर्वर्तना, जिवेन्द्रिय निर्वर्तना और स्पर्शनेन्द्रियनिर्वतमा । इसी प्रकार नारकों यावतू-असुग्कुमार
आदि भग्नपतियो, पृथ्वीकाधिक आदि एकेन्द्रियों, विकलेन्द्रियों, पचेन्द्रिय तिर्यंचों, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों की इन्द्रियनिर्वतना भी समझनी चाहिए। इसका स्पष्टीकरण करते हैं-विशेषता यही है कि जिस जीव के जितनी इन्द्रियां होती हैं, उसकी इन्द्रियनितना उतने ही प्रकार की होती है।
तृतीय छार ___ गौतमस्वामी हे भगवन् ! श्रोत्रेन्द्रियनिर्वर्तनालितने समय की कही गई है ?
દ્વિતીયદ્વાર–શ્રી ગૌતમસ્વામી-હેભગવદ્ ! ઈન્દ્રિય નિર્તના અર્થત ઈન્દ્રિયેની નિષ્પત્તિ (રચના) કેટલા પ્રકારની કહી છે?
શ્રી ભગવાન હે ગૌતમ ! ઈન્દ્રિય નિર્વતના પાંચ પ્રકારની કહી છે. તે આ પ્રકારે ઇ-શેન્દ્રિય નિર્વતના, ચક્ષુઈન્દ્રિય નિર્વતના, ઘણેન્દ્રિય નિર્વતન, જિન્દ્રિય નિર્વતેના, સ્પર્શેન્દ્રિય નિર્વતના (રચના). એ પ્રકારે નારકે યવત્ અસુરકુમાર છાદિ ભવન
પતિ પોન્દ્રિય તિર્યંચે, મનુષ્ય, વાનભ્યન્તરે, તિષ્ક તથા વૈમાનિકોની ઈન્દ્રિય , નિર્વતના પણ સમજી લેવી જોઈએ. તેનું સ્પષ્ટીકરણ કરે છે-વિશેષતા એ છે કે જે જીવની જેટલી ઈન્દ્રિો હોય છે, તેમની ઇન્દ્રિય નિર્વતના (રચના) એટલા જ પ્રકારની હોય છે.
तृतीय हा२ . શ્રી ગૌતમસ્વામી હે ભગવન ? શ્રેનેન્દ્રિય નિર્તના કેટલા સમયની કહેલી છે?