________________
प्रमेययोधिनी टीका पद १५ सू० ८ इन्द्रियोपचयनिरूपणम् असंख्येयसमया अन्तर्मुहर्तिका श्रोत्रेन्द्रियनिर्वर्तना प्रज्ञप्ता, 'एवं जाव फासिदियणिध्वत्तणा'एवम्-श्रोत्रेन्द्रियनिर्वर्तनावत्, यावत्-चक्षुरिन्द्रियनितना, घ्राणेन्द्रियनिर्वर्तना, जिहवेन्द्रियनिर्वर्तना, स्पर्शनेन्द्रियनिर्वर्तना वक्तव्या, 'एवं नेरइयाणं जाव वेमाणियाणं'- एवम्-पूर्वोक्तरीत्या नैरयिकाणां यावत्-अमुरकुमारादि भरनपति पृथिवीकायिकाधेकेन्द्रियविकलेन्द्रिय पञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिशानामपि यथायोग्यम् इन्द्रियनिवर्तना अबसेया ३, चतुर्थ द्वारं गौतमः पृच्छति-कइविहा णं भंते ! इंदियलद्धी पण्णत्ता। हे भदन्त ! कतिविधा खलु इन्द्रिवलब्धिः -इन्द्रियावरणकर्मक्षयोपशमरूपा प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचविहा इंदियलद्धी पण्णत्ता' पञ्चविधा इन्द्रियलब्धिः प्रज्ञप्ता, _'तं जहा सोइंदियलद्धी जाव फासिं दियलद्धी'-तद्यथा-श्रोत्रेन्द्रियलब्धिः, यावत्-चक्षुरिन्द्रियलब्धिः, घ्राणेन्द्रियलब्धिः, जिह्वेन्द्रियलब्धिः, स्पर्शनेन्द्रियलब्धिः, ‘एवं नेरइयाणं जाव वेमाणियाणं' एवम्-पूर्वोत्तरीत्या नैरयिकाणां यावद्-भवनपतिपृथिवीकायिकाघेकेन्द्रिय
भगवन्-हे गौतम ! असंख्यात समय के अन्तर्मुहूर्त की कही गई है। इसी प्रकार यावन्द्र स्पर्शनेन्द्रियनिर्वर्तना कहना चाहिए, अर्थात् चक्षुरिन्द्रियनिर्वर्तना, घ्राणेन्द्रियनिर्वर्तना, जिवेन्द्रियनिर्वर्त्तना और स्पर्शनेन्द्रियनिर्वर्तना भी असंख्यात सामयिक अन्तर्मुहर्त की कही गई है । इसी प्रकार असुरकुमार आदि भवनपतियों की, पृथिवीकायिक आदि एकेन्द्रियों की, विकलेन्द्रियों की, पंचे. न्द्रियतियचों की, मनुष्यों की वानव्यन्तरों की, ज्योतिष्क और वैमानिक देवों की इन्द्रियनिर्वना यथायोग्य समझलेनी चाहिए।
चतुर्थद्वार-गौतम-हे भगवन् ! इन्द्रिय लब्धि अर्थात् इन्द्रियावरण कर्म के क्षयोपशम के कितने भेद हैं ? ___ भगवन्-हे गौतम ! इन्द्रिय लब्धि पांच प्रकार की कही है, वह इस प्रकार हैश्रोत्रेन्द्रिय लब्धि, चक्षुरिन्द्रिय लब्धि, घ्राणेन्द्रियलन्धि, जिहवेन्द्रियलब्धि और
શ્રી ભગવાન ગૌતમ ! અસંખ્યાત સમયના અન્તર્મુહૂતની કહેલી છે. એ જ પ્રકારે થાવત શ્રેન્દ્રિય નિર્વતના કહેવી જોઈએ, ચક્ષુરિન્દ્રિય નિર્વતના, ધ્રાણેન્દ્રિય નિર્વતના જિહૅવેન્દ્રિય નિર્વતના અને સ્પર્શનેન્દ્રિય નિર્વતના પણ અસ ખ્યાત સામયિક અન્તર્યું હૂર્તની કહેલી છે. એ જ પ્રકારે અસુરકુમાર આદિ ભવનપતિની પૃથ્વીકાયિક આદિ એકેન્દ્રિયની. વિકેન્દ્રિયોની, પંચેન્દ્રિયતિચિની, મનુષ્યની, વાનચન્તરની, તિષ્ક અને વૈમાનિક દેવેની ઈન્દ્રિય નિર્વતના યથાયોગ્ય સમજી લેવી જોઈએ.
ચતુર્થ દ્વાર–શ્રી ગૌતમસ્વામી–હે ભગવન્ ! ઈન્દ્રિય લબ્ધિ અર્થાત ઈન્દ્રિયાવરણ કર્મના ક્ષપશમના કેટલા ભેદ છે?
શ્રી ભગવાન-હે ગૌતમ ! ઈન્દ્રિય લબ્ધિ પાંચ પ્રકારની કહેલી છે, તે આ પ્રકારે છે શ્રેગેન્દ્રિય લબ્ધિ, ચક્ષુરિન્દ્રિય લબ્ધિ, ધ્રાણેન્દ્રિય લબ્ધિ, જિહુવેન્દ્રિય લબ્ધિ, સ્પર્શનેન્દ્રિય
प्र० ८८