________________
प्रमेययोधिनी टीका पद १५ सू० ८ इन्द्रियोपत्रयनिरूपणम् न्द्रियोपचयः, स्पर्शनेन्द्रियोपवयः, एवं जाव वेमाणियाण'- एवम् नैरयिकाणामिव यावत्-पुरकुमारादिभवनपतिपृथिवीकायिकायेकेन्द्रिय विकलेन्द्रिय पञ्चन्द्रिय तिर्यग्योनिक मनुष्य वानव्यन्तरज्योतिष्क वैमानिकानामपि यथायोग्यमिन्द्रयोपचयोऽवसेयः, तदेवातिदेशेनाइ-'जस्स जइइंदिया तस्स तइविहो चेव इंदिओवचो भाणियन्यो ?' यस्य जीवस्य यावन्ति इन्द्रियाणि भवन्ति, ताय तावद्विधश्चैव इन्द्रियोपचयो भणितव्यः, तत्र नैरयिकादिस्तनित कुमारपर्यन्तानां प्रश्नप्रकारः, पृथिव्यप्तेजोवायुवनस्पतिकायिकानामेकप्रकारो द्वीन्द्रियाणां द्विप्रकारः, त्रीन्द्रियाणां त्रिप्रकार श्चतुरिन्द्रियाणां चतुष्प्रकारः, पञ्चेन्द्रियतिग्योनिकमनुष्यवानव्यन्तरज्योविष्कवैमानिकानां पञ्चप्रकारः, इन्द्रियोपचयः प्रज्ञप्तः शनरमन्घ्राणचक्षुःश्रोत्राणामुपचय इत्यर्थः फलितः। । द्वितीयं द्वार-गौतमः पृच्छति-'कइविहाणं भंते ! इंदियनियतणा पण्णता ? हे भदन्त ! न्द्रियोपचय, जिह्नवेन्द्रियोपचय और स्पर्शनेन्द्रियोपचय । नैरयिकों के समान ही असुरकुमार आदि भवनपतियों, पृथ्वीकायिक आदि एकेन्द्रियों, विकलेन्द्रियों, तिर्यंच पंचेन्द्रियों, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों का भी इन्द्रियोपचय यथायोग्य समझ लेना चाहिए। इसी का स्पष्टीकरण किया गया है-जिस जीव के जितनी इन्द्रियां होती हैं, उसका इन्द्रियोपचय भी उतने ही प्रकार का होता है । इस कथन के अनुसार नारकों से लेकर स्तनितकमारों तक के जीवों का इन्द्रियोपचय पांच प्रकार का है, पृथ्वीकायिकों, अपकारिकों तेजस्कायिकों, वायुकायिकों और वनस्पतिकायिकों का एक प्रकार का, हीटियों का दो प्रकार का, त्रीन्द्रियाँ का तीन प्रकार का, चतुरिन्द्रिय जीवों का चार प्रकार का, पंचेन्द्रिय तिर्यंचों, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों का इन्द्रियोपचय पांच प्रकार का कहा गया है, अर्थातू स्पर्शन, रसना. चक्षु और श्रोत्रेन्द्रिय का उपचय । અને સ્પર્શનેન્દ્રિયાપચય. નરયિકોના સમાન જ અસુરકુમારાદિ ભવનવિ, પ્રકાયિક, આદિ એકેન્દ્રિ, વિકેન્દ્રિ, તિર્યંચ પંચેન્દ્રિયે, મનુષ્ય, વાનન્તર, જે તિ અને વૈમાનિકના પણ ઈન્દ્રિપચય યથા ચાગ્ય સમજી લેવા જોઈએ. તેનું સ્પષ્ટીકરણ કરેલ છે જે જીવની જેટલી ઈદ્રિય હોય છે, તેમને ઈન્દ્રિયાપચય પણ તેટલા જ પ્રકારનો હોય છે. એ કથનાનુસાર નારકાથી લઈને સ્વનિતકુમાર સુધીના જીને ઇન્દ્રિયાપચય પાંચ પ્રકારનો છે, પૃથ્વીકાચિકે, અકાયિક, તેજસ્કાયિક, વાયુકયિક, અને વનસ્પતિ કાયિકોના એક પ્રકારના, દ્વીન્દ્રિયના બે પ્રકારના, ત્રીન્દ્રિોના જણ પ્રકારના, ચતુરિટ્રિયેના ચાર પ્રકારના, પંચેન્દ્રિયના પાંચ પ્રકારના, તિર્યંચે, મનુષ્ય વાનશ્યન્તરે, તિ અને વૈમાનિકના ઇન્દ્રિયાપચય પાંચ પ્રકારના કહેલા છે, અર્થાત્ સ્પશન, રસન, ઘાણ અને શ્રેગ્નેન્દ્રિયના ઉ ચય.