________________
૨
पति पृथिवीकायिका केन्गिविकलेन्द्रियपञ्चेन्द्रियतिर्भग्योनि साहुष्यचकव्यन्तरज्योतिष्कवैमानिकानामपि यथायोग्यनि इन्द्रियावग्रहणानि सेवन, किन्तु 'वरं जस्स जड़ इंदिया अस्थि ६' नवरम् - विशेषणु-यम्प जीवस्य यावन्ति - पानकानि इन्द्रियाणि सन्ति तत्य जीवस्य तावन्ति इन्द्रियाणानि वक्तव्यानि मा नैरविकादीनां स्तनितकुमारपर्यन्नानिन्द्रियाणां पञ्चात् पञ्चविवान्येव इन्द्रियाणानि पृथिव्यप्तेजो वायुवाचकानामिन्द्रस्यैकवित्वाद हीन्द्रियाणां द्विवित्नम् श्रीन्द्रियाणां त्रिवि त्यात् चतुरिन्द्रियाणां चरिताद कमशः एकविषम्, विविध, विविध चतुर्विध न्द्रियाणाम् पञ्चेन्द्रियतिर्यग्योनिक मनुष्यवानव्यगारज्योतिष्कवैमानिकानाञ्चेन्द्रि याणां पञ्चवित्वात् पञ्चविवान्येन इन्द्रियावग्रहणानि अवमानीति भावः ॥०८||
प्रापना
1
भगवत् - हे गौतम! इन्द्रियावग्रह पांच प्रकार का कहा है, यह इस प्रकार है - श्रोत्रेन्द्रियग्रहण, चक्षुरिन्द्रियावग्रहण, घाणेवियाग्रहण, जिवेन्द्रियावग्रहण और स्पर्शनेन्द्रयावग्रहण | इसी प्रकार नारको, असुरकुमार आदि भवननियों, पृथिवीकायिक आदि केन्द्रियो, विकलेन्द्रियो पंचेन्द्रिय तिर्यचों, मनुष्यो, वानव्यन्तरों, ज्योतिष्कों तथा वैमानिकों का इन्द्रियावग्रहण समझलेना चाहिए, किन्तु विशेष यह है कि जिस जीव की जितनी इन्द्रियां होती है। उसके उतने ही इन्द्रियावग्रहण होते हैं, जैसे नारकों से लेकर असुरकुमार पर्यन्त पंचेन्द्रिय होते हैं, अतएव उनके इन्द्रियाग भी पांच प्रकार के हैं ।पृथ्वी, अप्रू, तेज, वायु और वनस्पतिकायिक जीवो के एक ही इन्द्रिय होती है, अतः उनका इन्द्रियावग्रहम भी एक ही प्रकार का है। डीन्द्रियों का इन्द्रियावग्रहण दो प्रकार का, त्रीन्द्रियो का तीन प्रकार का, चतुरिन्द्रियो का चार प्रकार का तथा पंचेन्द्रिय तिर्यचो, मनुष्यों, वानव्यन्तरो ज्योतिष्कों और वैमानिकों का पांच प्रकार का है, क्योंकि इनके पांचों इन्द्रियां होती हैं ।
,
શ્રી ભગવાન્-હે ગૌતમ · ઇન્દ્રિયાવગ્રહગુ પાચ પ્રકારના કહ્યા છે, તે આ પ્રકારે છે– એ બેન્દ્રિયાવગ્રહગુ, ચક્ષુરેન્દ્રિયાવગ્રહ], ઘણેન્દ્રિયાવગ્રહુણ, જિહૂવેન્દ્રિયાવગ્રહણ અને સ્પયિાવગ્રહણુ, એજ પ્રકારે નારકો, અસુરકુમાર આદિ ભગનપતિ, પૃથ્વીકાયિક આદિ मेन्द्रिय), पिउद्वेन्द्रियो यथेन्द्रिय तिर्यग्यो, भनुध्यो वानव्यन्तरो ज्योतिष्, तथा वैभाનિકાના ઇન્દ્રિયાવણુ સમજી લેવાં જેઈએ, કિન્તુ વિશેષ એ છે કે જે જીવની જેટલી ઇન્દ્રિયા હાય છે, તેના તેટલા જ ઇન્દ્રિય વગ્રઢુણ થાય છે, જેમકે નારકોથી લઇને અસુર કુમાર પન્ત પંચેન્દ્રિય હાય છે, તેથી જ તેમના ઇન્દ્રિયાગ્રહજુ પણ પાંચ પ્રકારના છે. પૃથ્વી, અપૂ, તેજ, વાયુ અને વનસ્પતિકાર્થિક જીવેની એક જ ઇન્દ્રિય હોય છે અતઃ તેમના ઈન્દ્રિયાવહૅણુ પણ એક જ પ્રકારના છે, દ્વીન્દ્રિયના ઈન્દ્રિયાવગ્રહણ એ પ્રકારના ત્રીન્દ્રિયાના ત્રણ પ્રકારના, ચતુરિન્દ્રિયના ચાર પ્રકારના તથા પ ચેન્દ્રિય તિય ચા, મનુષ્ચા, વાનબ્યન્તરો, જ્યુતિકા, અને વૈમાનિકાના પાંચ પ્રકારના છે, કેમકે તેમને પાચે ઈન્દ્રિયે! હાય છે.