________________
६७२
प्रज्ञापनासूत्रे
जावतियं तचेत्र' कम्वलशाटकः खलु आवेष्टित परिवेष्टितः सन्- अत्यन्तसघनतया संश्लिष्टः सन् यावद् अवकाशान्तरम् - यावत् आनाशप्रदेशान् स्पृष्ट्वा - अवगाद्य तिष्ठति, तावच्चैव अवकाशान्तरम्—तावत एव आकाशप्रदेशान् स्पृष्ट्वा - अवगाह्य तिष्ठति, एकविंशतितमं द्वारम् - गौतमः पृच्छति - 'थुणा णं भंते ! उड्डू ऊसिया समाणी जावऽयं खेत्तं ओगाहित्ताणं चिट्ठइ' हे भदन्त ! स्थूणा खल्ल-स्तंभ्भविशेषरूपा, ऊर्ध्वम् उपरि उच्छ्रिता - उच्छ्राययुक्ता सती यावत् क्षेत्रम् अवगाह्य-व्याप्य खलु तिष्ठति, 'तिरियं पिणं आयता समाणी तावइयं चैव खेत्तं ओगाहाणं चिह्न ?' तिर्यगपिच खल आयता - विस्ता सति किं तावच्चैव क्षेत्रम् अबगाह्य-व्याप्य तिष्ठति ? भगवानाह - 'हंता, गोयमा ।' हे गौतम ! इन्त - सत्यमेतत्, 'धूणाण उ ऊसिया तं चैव चिह' स्थूणा खल ऊर्ध्वम् उच्छ्रिता सती यावत्क्षेत्रमवगाह्य तिष्ठति, तिर्यगपि आयता सती तावच्चैव क्षेत्रम् अवगाह्य तिष्ठति, द्वाविंशतितमं द्वारम् -
गौतमः पृच्छति - 'आगासथिग्गले णं भते । किंणा फुडे ? कहिं वा काएहिं फुढे ?' - हे भदन्त ! आकाशथिग्गलम् खलु कोको व्यपदिश्यते, लोकस्तावद् महतो बहिराकाशस्य विस्तृतपटस्य थिग्गलमिव प्रतिभासते, स हि लोकः केन स्पृष्टः - व्याप्तः ? कतिभिर्वा - जितने आकाशप्रदेशों को घेरता है, फैलाया हुआ भी उतने ही आकाशप्रदेशों को घेरता है ।
गौतमस्वामी पुनः प्रश्न करते हैं - हे भगवन् ! स्थूणा (थून ) ऊपर उठाई हुई (ऊंची खडी हुई) जितने क्षेत्र को अवगाहन करके रहती है, तिर्धी लम्बी पडी हुई भी उतने ही प्रदेशों को अवगाहन करती है ?
भगवान् ! हे गौतम ! हां, ऐसा ही है। ऊंची उठी हुई थून जितने आकाशप्रदेशों को व्याप्त करती है, तिछ पडी हुई भी उतने ही आकाशप्रदेशों को व्याप्त करती है ।
गौतम-नगवन् ! आकाश - थिग्गल अर्थात् लोक किससे स्पष्ट है ? सम्पूर्ण ! आकाश एक विस्तृत पद के सदृश है, उसके वीचमें लोक थेगडे के समान है,
શ્રી ભગવાન—હા, ગૌતમ ! એમજ છે વાળેલી કાંમળ જેટલા આકાશ પ્રદેશને ઘેરે છે, ફેલાવેલી પણ તેટલા જ આકાશ પ્રદેશાને ઘેરે છે.
શ્રી ગૌતમસ્વામી પુનઃ પ્રશ્ન કરે છે-હે ભગવન્ ! સ્થૂણા (થાંભલેા) ઉભા કરેલા હાય તે જેટલા ક્ષેત્રની અવગાહના કરે છે, આડા પડેલા થાભલે પણ શુ એટલા જ પ્રદેશની અવગાહના કરે છે?
શ્રી ભગવાન્-હે ગૌતમ હા, એમ જ છે ઊંચા ઉભેલા થાંભલે જેટલા આકાશ પ્રદેશને વ્યાસ કરે છે, આડા પડેલા પણ તે તેટલા જ આકાશ પ્રદેશને ભ્યાસ કરે છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! આકાશ-થિન્ગલ અર્થાત્ લેક શેનાથી પૃષ્ટ છે? સંપૂર્ણ આકાશ એક વિસ્તૃત પટના સરખુ છે, તેમના વચમાં લેક થિગડા સમાન છે.