________________
प्रमैयबोधिनी टीका पद १५ सू. ७ अतीन्द्रियविशेषविषयनिरूपणम् दव्वदेसे अगुरुलहुए अणंतेहि अगुरुलहुयगुणेहि संजुत्ते सव्वागासअणंतभागूणे'-एकोऽजीवद्रव्य देशोऽलोक आकाशास्तिकायस्य देशो वोध्यः, परिपूर्णस्त्वाकाशास्तिकायो न भवति लोकाशेन हीनत्वात्, अत एवालोकोऽगुरुलघुको भवति अमूर्तत्वात्, अनन्तैरगुरुलघुकगुणैः संयुक्तो भवति, प्रतिप्रदेश स्वपरभेदभिन्नानामनन्तानामगुरुलघुपर्यायाणां सद्भावात्, अथालोकस्य परिमाणमाह-सर्वाकाशानन्तभागोनम् लोकाकाशमात्रखण्डहीनं सकलाकाशप्रमाणमित्यर्थः, अलोको व्यपदिश्यते इति 'इंदियपयस्स पढमो उद्देसो' इन्द्रियपदस्य प्रथम उद्देशक समाप्तः।७। इतिश्री विश्वविख्यात-जगद्वल्लम-प्रसिद्धवाचकपञ्चदशभाषाकलित-ललितकलापालापक: - प्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुर' राजप्रदत्त-'जैनशास्त्राचार्य-पदविभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारी
जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-व्रतिविरचितायां __ श्री प्रज्ञापनासूत्रस्य प्रमेयवोधिन्याख्यायां व्याख्यायां।
इन्द्रियाख्यपञ्चदशे पदे प्रथम उद्देशक समाप्तः ॥२॥ .क्या कि वह लोकाकाश से हीन है । वह अगुरुलधु है, क्यों कि अमूर्त है अनन्त
अगुरुलघु गुणों से संयुक्त है, क्योंकि उसके एक-एक प्रदेश में स्व-पर भेट से भिन्न अनन्त अगुरुलघु पर्याय विद्यमान हैं। अलोक सम्पूर्ण आकाश के अनन्त भाग से हीन है अथवा यों कहना चाहिए कि लोकाकाश जितने खंड से कम सम्पूर्ण आकाशप्रमाण है। : श्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालव्रतिविरचित
प्रज्ञापना सूत्र की प्रमेयबोधिनी व्याख्या में : ॥पंद्रहवें इन्द्रियपद का प्रथम उद्देशक समाप्त ॥२॥ સ્તિકાય તે નથી કહેવાતે, કેમકે તે લેાકાકાશથી હીન છે, તે અગુરૂવઘુ છે, કેમકે અમત છે, અનન્ત અગુરુલઘુ ગુણેથી સંયુક્ત છે, કેમકે તેના એક એક પ્રદેશમાં સ્વપર ભેદથી ભિન અનત અગરૂલઘુ પર્યાય વિદ્યમાન છે, અલાકે સંપૂર્ણ આકાશના અનન્તમાં ભાગથી ઠીન છે અથવા એમ કહેવું જોઈએ કે કાકાશ જેટલા ખ૩થી કમ સંપૂર્ણ આકાશ પ્રમાણ છે. : - શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર પૂજય શ્રી ઘાસીલાલ વ્રતિ વિરચિત
પ્રજ્ઞાપના સૂત્રની પ્રમેયાધિની વ્યાખ્યાને પંદરમા ઇન્દ્રિય
પદને પ્રથમ ઉદ્દેશક સમાસ રા *