________________
trafat टीका पद १५ ० ८ अतीन्द्रियविशेषविषय निरूपणम्
દૂ
यथा- 'अरुण' इतिपदेन अरुण:, अरुणवरः, अरुणवरावभासः, 'कुण्डल' इति पदेन कुण्डलः, कुण्डलवरः, कुण्डलवरावभासः, 'रुचक' इति पदेन रुचक, रुचकारः, रुचकवरावभासः इत्यादिरीत्या बोध्यम्, अयश्चक्रमो नन्दीश्वरसमुद्रानन्तरम् - अरुणो द्वीपः, अरुणः समुद्रः, तत:अरुणवरो द्वीपः, अरुणवरः समुद्रः, तव - अरुणवरावभासः द्वीपः, अरुणवरावभासः समुद्रश्च इत्यादिरूपो बोध्यः तेपाश्च द्वीपसमुद्राणां नामानि अनुगतरूपेण संग्राहयितुमाह
'आभरणवखेत्यादिगावाद्वयम्, तत्र यानि कानिचिदाभग्णनामानि यथा हारार्द्धहाररत्नाचल नावलिप्रभृतीनि यानि च वस्वनामानि - चीनांशुकप्रभृतीनि यानि च गन्धनामानि - कोggerभृतीनि यानि चोत्पलनामानि - जलरुहचन्द्रोद्योतप्रभृतीनि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि - शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि - रहनप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभाप्रभृतीनि यानि च नवनिधीनां चतुर्दशचक्रवर्तिरत्नानां, चुल्लहिमवदादिकानां वर्षपरपर्वतादीनां पद्यादीनां हृदानां, गङ्गासिन्धुप्रभृतीनां वरावभाल, कुंडलपद से कुंडल, कुंडलवर और कुंडलवरावभास | 'रुचक' पद से रुचक, रुचकवर और रुपकवरावभास, इत्यादि । यह क्रम नन्दीश्वर समुद्र के बाद- अरुण द्वीप, अरुण समुद्र, अरुणवर द्वीप, अरुणवर समुद्र, अरुणवरावभास द्वीप, अलगवरावभास समुद्र इत्यादि । उन द्वीपो और समुद्रों के नाम अनुक्रम से संगृहीत करने के लिए कहा है- जितने भी आभरणों के नाम हैं, जैसे- हार अर्द्धहार, रत्नावली, कनकावली आदि, जितने भी वस्त्रों के नाम हैं, जैसे चीनांशुक आदि, जो भी गंध के नाम हैं, जैसे कोष्टपुट आदि, जितने भी कमलों के नाम हैं- जलरुह, चन्द्रोद्योत आदि, इसी antara fros आदि जो भी नाम हैं, पद्मो के शतपत्र, सहस्त्रपत्र आदि जिनने नान हैं, पृथिवयों के जो रत्नप्रभा, शर्कराप्रभा, वालुकाप्रभा, पंक'प्रभा, धूमप्रभा आदि नाम हैं, चक्रवर्ती की नौ निधियों और चौदह रत्नों के जो नाम हैं, वर्ष पर्वतों के जो हिमवान आदि नाम है, ह्रदों के जो पद्महूद નામાવાળા છે. જેમકે અરૂણ, અણુર, અરૂણુવરાવભાસ, કું'ડલ પદથી કુડલ, કુંડલવર અને કું ડલવરાભાસ, રૂચક, ચકવર, અને રૂચકવરાવભાસ, વિગેરે. આ કૅમ નન્દીશ્વરસમુદ્રના પછી— રૂઢીપ અરૂણસમુદ્ર, અરૂણવરસમુદ્ર, પછી અવરાવમાસઢીપ, અણુવરાવભાસ સમુદ્ર વિગેરે દ્વીપે અને સમુદ્રોના નામ અનુક્રમથી સંગૃહીત કરવાને માટે કહ્યુ છે
જેટલાં પણ આભરણેના નામ છે, જેમકે હાર, અહાર, રત્નાવલી, કનકાવી, આફ્રિ જેટલાં વસ્રોના નામ છે, જેમકે ચીનાંશુક આદિ, જેટલાં ગંધના નામ છે. જેમકે, કાષ્ઠપુટ આર્કિ, જેટલા પણ મળેાના નામ કે—જલરૂહ, ચન્દ્રોદ્યોત આદિ, એજ પ્રકારે વૃક્ષેાના તિલક આદિ જે નામ છે, પદ્માના શતપત્ર, સહસ્રપત્ર, આદિ જેટલાં નામ છે, પૃથ્વીચેના જે ત્નપ્રભા, શર્કરાપ્રભા, વાલુકાપ્રભા, પકપ્રભા, ધૂમપ્રમા આરિ નામ છે, ચક્રવર્તી ના નવનિધિએ અને ચૌદ રત્નાના જે નામ છે, વધર પર્યંતના જે હિમવાનું
3