________________
प्रमैयबोधिनी टीका पद १३ सू. ३ अजीवपरिणामनिरूपणम् पण्णत्ते' वर्ण परिणामः पञ्चविधः प्रज्ञप्तः, 'तं जहा-कालवण्णपरिणामे जाव मुकिल्लवण्णपरि. णामे ५' तद्यथा-कृष्णवर्णपरिणामो यावत् नीलवर्णपरिणामः, लोहितवर्णपरिणामः, हरिद्रावर्णपरिणामः, शुक्लवर्णपरिणामश्च, गौतमः पृच्छति-'गंधपरिणामेणं भंते ! कइविहे पण्णत्ते !' हे भदन्त ! गन्धपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहे पण्णते' गन्धपरिणामो द्विविधः प्रज्ञप्तः 'तं जहा-सुब्भिगंधपरिणामे, दुभिगंध- परिणामे य६' तद्यथा-सुरभिगन्धपरिणामः, दुरभिगन्धपरिणामश्च, गौतमः पृच्छति-रसपरिणामे णं भंते ! कइविहे पण्णत्ते ?' हे भदन्त ! रसपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचविहे पण्णत्ते' रसपरिणामः पञ्चविधः प्रज्ञप्तः, 'तं जहा-तित्तरसपरिणामे जाव महुररसपरिणामे७' तद्यथा-तिक्तरसपरिणामः, यावत्-अम्लरसपरिणामः, कटुरसपरिणामः, कपायरसपरिणामः, मधुररसपरिणामश्च, गौतमः पृच्छति-'फास. परिणामेणं भंते ! कइविहे पण्णत्ते ? हे भदन्त ! स्पर्शपरिणामः खल्ल कतिविधः प्रज्ञप्तः ? भगवानाह-'गोयमा ' हे गौतम ! 'अविहे पण्णत्ते' स्पर्शपरिणामस्तावद् अष्टविधः प्रज्ञप्तः, 'तं जहा-कक्खडफासपरिणामे य जाव लुक्खफासपरिणामे य८' तद्यथा कर्कशस्पर्शपरिणामश्च .' गौतम-हे भगवन् ! गंध परिणाम कितने प्रकार का है ?
भगवान्- हे गौतम ! गंध परिणाम दो प्रकार का कहा है-सूरभिगंधपरिणाम और दुरभिगंधपरिणाम ।। , गौतम-हे भगवन् ! रस परिणाम कितने प्रकार का कहा है ? . भगवान्-हे गौतम ! रस परिणाम पांच प्रकार का कहा है, यथा-तिक्तरस परिणाम, अम्लरसपरिणाम, कटुकरसपरिणाम, कषायरसपरिणाम और मधुररसपरिणाम।
गौतम-हे भगवन् ! स्पर्शपरिणाम कितने प्रकार का है ? ...
भगवानू-हे गौतम ! आठ प्रकार का कहा है, यथा-कर्कश स्पर्श परिणाम यावत रुक्षस्पर्शपरिणाम, अर्थात् कर्कश स्पर्शपरिणाम, मृदुस्पर्शपरिणाम, (१४३) १ मि .
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! ગંધ પરિણામ કેટલા પ્રકારના છે? '
શ્રી ભગવાન-હે ગૌતમ! ગધપરિણામ બે પ્રકારના કહેલા છે–સુરભિગધ પરિણામ 'मन मिगध परिणाम. - શ્રી ગૌતમસ્વામી–હે ભગવન્! રમપરિણામ કેટલા પ્રકારના કહ્યાં છે?
શ્રી ભગવાન-હે ગૌતમ! રસ પરિણામ પાંચ પ્રકારના કહ્યાં છે, જેમકે તિક્તરસ પરિ. ણામ, અસ્ફરસ પરિણામ, કટુરસ પરિણામ, કષાયરસ પરિણામ અને મધુરરસ પરિણામ * શ્રી ગૌતમસ્વામી–હે ભગવન્! સ્પર્શ પરિણામ કેટલા પ્રકારના કહ્યાં છે?
શ્રી ભગવાન-હે ગીતમ! આઠ પ્રકારના કહ્યાં છે, જેમકે-કર્કશસ્પર્શ પરિણામ લાવત.