________________
६८८
प्रज्ञापनासूत्रे
पण्णत्ते' अगुलस्यासंख्येयभागः पृथुत्वेन - विशालत्वेन प्रज्ञप्तम् ' एवं चक्खिदिए वि घाणिदिए वि' एवम् श्रोत्रेन्द्रियोक्ति रीत्या चक्षुरिन्द्रियमपि घ्राणेन्द्रियमपि पृथुत्वेनाङ्गुलस्यासंख्येय्भागपरिमाणं प्रज्ञतम्, गौतमः पृच्छति - 'जिम्मिंदिए णं पुच्छा' जिवेन्द्रियं खल कियत्परिमाणं पृथुत्वेन प्रज्ञतम् ? इति पृच्छा, भगवानाइ - 'गोयमा !" हे गौतम! अंगुलपुहुत्तेणं पण्णत्ते ?' जिहूवेन्द्रियम् अङ्गुलपृथुत्वेन प्रज्ञप्तम्, गौतमः पृच्छति - 'फासिंदिए णं पुच्छा' स्पर्शेन्द्रियं खलु कियत्परिमाणं पृथुत्वेन प्रज्ञप्तम् ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम ! 'सरीरप्पमाणमेत्ते पोहत्तेणं पण्णत्ते ३' शरीरप्रमाणमात्रं स्पर्शेन्द्रियं पृथुत्वेन - विशालत्वेन प्रज्ञप्तम् । चतुर्थ प्रदेशद्वारम् गौतमः पृच्छति - 'सोईदिए णं भंते ! कइपएसिए पण्णत्ते ?' हे भदन्त ! श्रोत्रेन्द्रियं खलु कतिप्रदेशिकं प्रज्ञप्तम् ? भगवानाह - 'गोयमा !' हे गौतम! 'असंखेज्जपएसिए पण्णत्ते' श्रोत्रेन्द्रियं तावद् असंख्येयप्रदेशिकं प्रज्ञप्तम्, 'एवं जाव फार्सिदिए' एवम् श्रोत्रेन्द्रियोक्ति रीत्या यावत्-चक्षुरिन्द्रियम्, घ्राणेन्द्रियं जिहूवेन्द्रियं स्पर्शेन्द्रियमपि असंख्येयप्रदेशिकं प्रज्ञप्तम् ॥ ० १ ॥
गौतमस्वामी - हे भगवन् ! श्रोत्रेन्द्रिय कितनी पृथु अर्थात् विशालकही है ? भगवान् हे गौतम! श्रोत्रेन्द्रिय अंगुल के असंख्यातवें भाग विशाल कही गई है । ओन्द्रिय के समान चक्षुरिन्द्रिय, ओर घ्राणेन्द्रिय भी अंगुल के असंख्यातवें भाग पृथु कही गई है ।
गौतमस्वामी - हे भगवन ! जिवेन्द्रिय के विषय में पृच्छा ? अर्थात् जिहूवेन्द्रिय किननी विशाल है ?
भगवन्- हे गौतम! जिहवेन्द्रिय अंगुलपृथक्त्व विशाल है, अर्थात् उसका विस्तार दो अंगुल से नौ अंगुल तक होता है ।
गौतमस्वामी - हे भगवन् ! स्पर्शेन्द्रिय के संबंध में पृच्छा ! भगवान् - हे गौतम! स्पशैन्द्रिय शरीर के प्रमाण जितनी विशाल कही गई है । गौतमस्वामी - हे भगवन् ! श्रोत्रेन्द्रिय कितने प्रदेशों वाली है ?
શ્રી ગૌતમસ્વામી—હે ભગવન્ ! Àાત્રેન્દ્રિય કેટલી પૃથુ અર્થાત્ વિશાલ કહેલી છે? શ્રી ભગવાન્——ગૌતમ ! Àાર્મેન્દ્રિય અગુલના અસંખ્યાતમા ભાગ જેટલી વિશાલ કહેલી છે. શ્રેત્રન્દ્રિયના સમાન ચક્ષુઇન્દ્રિય અને ઘ્રાણેન્દ્રિય પણ અગુલના અસ ખ્યાતમા ભાગ જેટલી પૃથુ કડેલી છે.
શ્રી ગૌતમસ્વામી—હે ભગવન્ ! જિન્હેન્દ્રિયના વિષયમાં પૃચ્છા ? અર્થાત જિહ્વાઇન્દ્રિય કેટલી વિશાલ છે ?
શ્રી ભગવાનન્હે ગૌતમ ! જિજ્ઞા ઇન્દ્રિય અંશુલ પૃથકત્વ વિશાલ છે, અર્થાત્ તેને વિસ્તાર બે આંગળથી નૌ આંગળ સુધીના હાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! સ્પર્શેન્દ્રિયના સબોંધમાં પ્રશ્ન છે?
શ્રી ભગવાન-ડે ગૌતમ ' સ્પર્શેન્દ્રિય શરીરના પ્રમાણ જેટલી વિશાલ કહી છે.