________________
प्रेमैययोधिनी टीका पद १५ सू० ३ नैरयिकादीन्द्रियनिरूपणम् वीकायिकानां स्पर्शनेन्द्रियं कियद् वाइल्येन-स्थूलत्वेन प्रज्ञप्तम् ? भगवानाह-गोयमा !' हे गौतम ! 'अंगुलस्स असंखेजइभागं बाहल्लेणं पण्णत्ते' अगुलस्यासंख्येयभागं वाहल्येनस्थूलत्वेन प्रज्ञप्तम् , गौतमः पृच्छति-'पुढविक्काइयाणं भंते ! फासिदिए केवइयं पोहत्तेणं पण्णत्ते ?' हे भदन्त ! पृथिवीकायिकानां स्पर्शनेन्द्रियं कियत् पृथुत्वेन-विस्तारेण प्रज्ञप्तम् ? भगवानाह-'गोयमा! हे गौतम ! सरीरप्पमाणमेत्ते पोहत्तण' शरीरप्रमाणमात्रं पृथुत्वेन पृथिवीकायिकस्पर्शनेन्द्रियं प्रज्ञप्तम् , गौतमः पृच्छति-'पुढविक्काइयाणं भंते ! फासिदिए कई पएसिए पण्णत्ते ?' हे भदन्त ! पृथिवीकायिकानां स्पर्शनेन्द्रियं कतिप्रदेशिकं प्रज्ञप्तम् ? भगवानाह-'गोयमा !' हे गौतम ! अणंतपएसिए पण्णत्ते' अनन्तप्रदेशिकं पृथिवीकायिकानां स्पर्शनेन्द्रियं प्रज्ञप्तम् , गौतमः पृच्छति-'पुढविक्काइयाणं भंते ! फासिदिए कइपएसोगाढे पण्णत्ते ? हे भदन्त ! पृथिवीकायिकानां स्पर्शनेन्द्रियं कतिप्रदेशावगादं प्रज्ञप्तम् ? भगवानाह'गोयमा !' हे गौतम ! असंखेजपएसोगाढे पण्णत्ते' असंख्येयप्रदेशावगाढं पृथिवीकायिकानां गौतमस्वामी-हे भगवन् ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय कितनी स्थूल कही है ?
भगवान्-हे गौतम ! अंगुल के असंख्यातवें भाग स्थूल कही है।
गौतमस्वामी-हे भगवन् ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय का विस्तार कितना है ?
भगवान्-हे गौतम ! शरीर के बराबर विस्तार है।
गौतमस्वामी-हे भगवन् ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय कितने प्रदेशों वाली की गई है?
भगवान-हे गौतम ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय अनन्तप्रदेशी कही है।
गौतमस्वामी-हे भगवन् ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय आकाश के कितने प्रदेशों में अवगाढ है ? भगवान्-हे गौतम ! पृथ्वीकारिकों की स्पर्शनेन्द्रिय असंख्यात प्रदेशों में શ્રી ગૌતમસ્વામી–હે ભગવન ! પૃથ્વીકાયિકેની સ્પર્શનેન્દ્રિય કેટલો સ્કૂલ છે ? શ્રી ભગવાન-હે ગૌતમ ! આગળના અસંખ્યાતમા ભાગ જેટલી સ્કૂલ કહેલ છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! પૃથ્વીકાયિકની સ્પર્શનેન્દ્રિયને વિસ્તાર કેટલો છે? શ્રી ભગવાન-હે ગીતમ! શરીરની બરાબર વિસ્તાર છે. શ્રી ગૌતમસ્વામી–હે ભગવન પૃથ્વીકાયિકની સ્પર્શનેન્દ્રિય કેટલા પ્રદેશવાળી કહેલી છે? શ્રી ભગવાન-હે ગૌતમ ! પૃથ્વીકાયિકે ની સ્પર્શનેન્દ્રિય અનન્ત પ્રદેશી કહેલી છે.
શ્રી ગૌતમસ્વામ-હે ભગવન્! પૃકાયિકોની સ્પર્શનેન્દ્રિય આકાશના કેટલા પ્રદે શેમાં અવગાઢ છે?
શ્રી ભગવાનë ગૌતમ! પૃથ્વીકાયિકેની સ્પર્શનેન્દ્રિય અસંખ્યાત પ્રદેશમાં અવગાઢ seी छे ?