________________
६१८
प्रज्ञापनास्त्रे णामिवाबगनि, तथा चामुरकुमारादीनां तथाविधभवस्वभावात् भवधारणीयं स्पर्शनेन्द्रियं शरीरख्यापित्वाच्छरीररूप मेव समचतुरस्रसंस्थानं भवति, उत्तरवैक्रिय पुनः स्वेच्छया तस्य निष्पद्यमानत्वात् नानाकारसंस्थितं भवतीतिभावः, गौतमः पृच्छति-'पुढविक्काइयाणं भंते ! का इंदिया पण्णता ? हे भदन्त ! पृथिवीकायिकानां कति इन्द्रियाणि प्रज्ञप्तानि ? भगवानाह-गोयमा !' हे गौतम ! 'एगे फासिदिए पण्णत्ते' पृथिवीकायिकानामेकं स्पर्शनेन्द्रिय प्रज्ञप्तम्, गौतमः पृच्छति-'पुढविकाइयाणं भंते ! फासिदिए कि संठाणसंठिए पण्णत्ते ?' हे भदन्त ! पृथिवीकायिकानां स्पर्शनेन्द्रियं किं संस्थानसंस्थितं-किमाकारव्यवस्थितं प्रज्ञप्तम् ? भगवानाह-'गोयमा !' हे गौतम ! 'मसूरचंदसंठाणसंठिए पण्णत्ते' पृथिवीकायिकानां स्पर्शनेन्द्रियं मसूरचन्द्रमंस्थानसंस्थितम्-मसूरानाकारं चन्द्राकारश्च व्यवस्थितं प्रज्ञप्तम् , गौतमः पृच्छति-'पुढविक्काइयाणं भंते ! फासिदिए केवइयं वाहल्लेणं पण्णत्ते ?' हे भदन्त ! पृथिवद्युित्कुमारों उदधिकुमारों, दीपकुमारों, दिककुमारो, पवनकुमारों और स्तनितकुमारों की इन्द्रियों संबंधी वक्तव्यता असुरकुमारों के समान ही कहना चाहिए।
स्पर्शनेन्द्रिय समग्र शरीर व्यापी होने से भवधारणीय स्पर्शनेन्द्रिय शरीर ही है । उसका आकार समचतुरस्र होता है, किन्तु उत्तरबिक्रिया इच्छानुसार किसी भी प्रकार की होसकती है, अतएव वह अनेक आकार की होसकती हैउसका एक प्रतिनियत आकार नहीं है। , गौतमस्वामी-हे भगवन् ! पृथ्वीकायिकों की इन्द्रियां कितनी हैं ? • भगवान्-हे गौतम ! पृथ्वीकायिकों की एक स्पर्शनेन्द्रिय ही होती है।
गौतमस्वामी-हे भगवन् ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय किस आकार की कही गई है ?
भगवान्-हे गौतम ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय मसूर की दाल के आकार की कही गई है। પવનકુમાર અને સ્વનિતકુમારની ઈન્દ્રિય સંબંધી વક્તવ્યતા અસુરકુમારના સમાનજ કહેવી જોઈએ.
સ્પર્શનેન્દ્રિય સમગ્ર શરીર વ્યાપી હેવાથી ભવધારણીય સ્પર્શનેન્દ્રિય શરીર જ છે. તેને આકાર સમચતુરસ હોય છે, પરંતુ ઉત્તરવિક્રિયા ઈચ્છાનુસાર કઈ પણ પ્રકારની જઈ શકે છે. તેથી જ તે અનેક આકારની હોઈ શકે છે-તેને કેઈ એક ચોક્કસ અકાર नयी ता.
શ્રી ગૌતમસ્વામી–હે ભગવદ્ ' પૃથ્વીકાયિકની ઈન્દ્રિય કેટલી છે? શ્રી ભગવાન હે ગૌત!,૫થ્વીકાયિકેની એક સ્પર્શનેન્દ્રિય હોય છે. શ્રી ગૌતમસ્વામી
કે ' ની સ્પર્શનેન્દ્રિય કેવા આકારની હોય છે? श्री MAJI-3 गी
न्द्रय मसुरनी हाणता मा१२नी ४सी छ.