________________
afratuit टीका पद १५ ८० ६ अनगाराविषयकवर्णन
६५५
7
अस्त्येके - केचन मनुष्याः न जानन्ति न पश्यन्ति अपितु केवलमाहरन्त्येव ! भगवानाह - 'गोयमा !' गौतम ! 'मणूस्सा दुबिहा पण्णत्ता' मनुष्या द्विविधाः प्रज्ञप्ताः, 'तं जहा - सणिभूया य, असण्णिभूया य' तद्यथा-संज्ञिभूताच, असं ज्ञभूताच, दत्र संज्ञिनश्चभूताः संज्ञिभूता:संज्ञित्वं प्राप्ता इत्यर्थः, संज्ञिनश्चात्र विशिष्टावधिज्ञानिनो गृहन्ते येषां ते कार्मणशरीरपुङ्गला अवधिज्ञानालम्बनतां भजते, संज्ञिव्यतिरिक्ता असंक्षिभूताः व्यपदिश्यन्ते, 'तत्थ णं जे ते असणिधूया ते णं न जाणं ति, न पासंति, आहारेंति' तत्र खलु तदुभयेषां मध्ये ये तावद् असंज्ञिभूता मनुष्यास्ते खलु कर्मनिर्जरापुद्गलान् न जानन्ति न पश्यन्दि अपितु केवलमारन्ति तेषां विशिष्टावधिज्ञानविकलस्यात्, 'तत्थ णं जे ते राणिया ते दुविधा पण्णत्ता' तत्र खलु-तदुभयेषां मध्ये ये तावत् संज्ञिभूता मनुष्यास्ने द्विविधाः प्रजाः, 'वं जहा - उवउत्ता 'य, अणुवउत्ता य' तद्यथा - उपयुक्ताश्च अनुपयुक्ताथ, तत्र उपयुक्त उपयोगान्तः, तद्भिन्ना अनुपयोगवन्तोऽनुपयुक्ता व्यपदिश्यन्ते, 'तत्थ णं जे ते अनुवउत्ता ते णं न जाणंति न 'पासंति, आहारे ति' तत्र खलु तदुभयेषां मध्ये ये तावद् अनुपयुक्ता मनुष्यारते खलु कर्मकरते हैं तथा कोई मनुष्य नहीं जानते और नहीं देखते हुए ही आहार करते हैं ? भगवान् - हे गौतम! मनुष्य दो प्रकार के होते हैं - संज्ञिभूत और असंज्ञिभूत । जो संज्ञी हों वे संज्ञिभूत और जो असंज्ञी हों वे असंज्ञिभूत । यहाँ संज्ञी का अर्थ है वे अवधिज्ञानवान् मनुष्य जिनका अवधिज्ञान कार्मण-पुद्गलों को जान सकता है । जो मनुष्य इस प्रकार के अवधिज्ञान से रहित हों वे असंज्ञिभूत कहलाते हैं । इन दोनों प्रकार के मनुष्यों में जो असंज्ञिभूत मनुष्य हैं, वे उन पुद्गलों को नहीं जानते और नहीं देखते हैं, केवल उनका आहार करते हैं । जो मनुष्य संज्ञिभूत हैं, वे भी दो प्रकार के होते हैं, यथा- उपयुक्त और अनुपयुक्त | जिन्होंने उपयोग लगा रक्ग्वा हो वे उपयुक्त कहलाते हैं और जिन्होंने उपयोग न लगा रक्खा हो वे अनुपयुक्त कहलाते हैं । जो मनुष्य संज्ञिभूत तो हैं मगर उपयोग शून्य हैं, अर्थात् जिन्होंने उधर उपयोग नहीं लगा रखा है, वे
-
શ્રી ભગવાન—ગૌતમ ! માણસ બે જાતના હાય છે–સ ગ઼ીભૂત અને અસ જ્ઞીભૂત જેસન્ની હાય તે સ’ભૂત અને અસ'ની હેય તે અસસીભૂત અહી સ'જ્ઞીના અર્થ છે તે અવધિજ્ઞાનવાન મનુષ્ય જેમનુ અવધિજ્ઞાન કાણુ પુદ્ગલાને જાણી શકે છે. જે માણસ આ પ્રકારના અવધિજ્ઞાનથી રહિત હાય તેએ અસજ્ઞિભૂત કહેવાય છે. આ મન્ને પ્રકારના મનુષ્યેામાં જે, અસજ્ઞિભૂત મનુષ્ય છે, તેમે તે પુદ્ગલાને નથી જાણતા અને દેખના પશુ નથી, કેવળ તેમના આહાર કરે છે. જે મનુષ્ય સન્નિભૂત છે, તેએ પણ એ પ્રકારના હૈાય છે, જેમ કે ઉપયુક્ત, અને અનુપયુક્ત જેએએ ઉપયોગ કરેલા હૈાય તે ઉપયુક્ત કહેવાય છે અને જેએાએ ઉપચેગ ન કર્યાં હાય તેઓ અનુપયુક્ત કહેવાય છે જે મનુષ્ય સન્નિભૂત તા છે પણ ઉપયાગ શૂન્ય છે, અર્થાત્ જેઓએ ઉપયેગ નથી કરી રાખ્યા, તેઓ