________________
"प्रमैयबोधिनी टीका पद १५ सू. ६ अनगाराविषयकवर्णनम् मनुष्यस्व कथैव का? इतिभावः । अथ सर्वलोकस्पर्शिनस्ते शैलेशीसमयान्त्यकालभाविनः पुद्गला इत्यतो गौतमः पुनः पृच्छति-'नेरझ्याणं भंते ! निज्जरा पोग्गले किं जाणते पासंति आहारेति ?' हे भदन्त ! नैरयिकाः खलु तान् निर्जरा पुद्गलान-अत्यन्तसूक्ष्मापगतकर्मभावपुद्गलान किं जानन्ति पश्यन्ति आहरन्ति ? उदाहु न जाणंति न पामंति आहारेंति ?' उताहो तथाविध कर्मनिर्जशपुद्गलान् न जानन्ति न पश्यन्ति अपितु केवलमाहरन्ति ? "भगवानाह-'गोयमा !' हे गौतम ! 'नेरइया णिज्जरा पोग्गले न जाणंति न पासंति आहारेति' नैरयिकाः निर्जरापुद्गलान् न जानन्ति न पश्यन्ति अपितु केवलम् आचरन्त्येव पुद्गलानां विचित्रपरिणमनस्वमायतया आहाररूपतयापि तेषां परिणमत्व संभवात् तपां निर्जरापुद्गलविषयकज्ञानदर्शनासंभवात्, ‘एवं जाव पंचिंदियतिरिक्खजोणियाणं' एवम्नैरयिका इव याबद्-अमुरकुमारादिदराभवनपचयः, पृथिवीकायिकायेकेन्द्रियाः विकलेन्द्रियाः पञ्चेन्द्रियतिर्यग्योनिकाः खलु कर्मनिर्जरापुद्गलान् न जानन्ति न पश्यन्ति अपि तु केवलमाहर
- शैलेशी अवस्था के अन्तिम समयवर्ती वे पुद्गल समस्त लोक को स्पर्श करते हैं, अतरय गौतमस्वामी पुनः प्रश्न करते हैं-भगवन् ! क्या नारक उन निर्जरा पुदगलों को, जो अत्यन्त सूक्ष्म होते हैं और कर्मपर्याय से रहित हो चुके हैं, जानते और देखते हैं, और आहार करते हैं अथवा नहीं जानते, नहीं देखते किन्तु आहार करते हैं ?
, भगवाद-हे गौतम ! नारक जीव उन निर्जरा-पुद्गलों को नहीं जानते, नहीं देखते हैं, केवल उनका आहार करते हैं। पुद्गलों का स्वभाव विचित्र होता है, अल एक आहार रूपमें भी उनका परिणमन होना संभव है। किन्त उनका ज्ञान और दर्शन उन्हें नहीं हो सकता। - इसी प्रकार पंचेन्द्रिय तिर्यचों तक जानना चाहिए, अर्थात् नारकों के ही समान असुरकुमार आदि भवनपतियों को, पृथिवीकायिल आदि एकेन्द्रियों को, विकलेन्द्रियों को तथा पंचेन्द्रिय तिर्यचों को भी उन निर्जरापुद्गलों का ज्ञान और * શેલેશી અવસ્થાના અન્તિમ સમયવતી તે પુદ્ગલે સમસ્ત સેકનો સ્પર્શ કરે છે. તેથી જ ગૌતમસ્વામી ફરી પ્રશ્ન કરે છે-ભગવદ્ ' શું નારક તે નિર્જરા પુદ્ગલેને, જે અત્યન્ત સક્ષમ હોય છે અને કર્મ પર્યાથી રહિત થયેલ છે, જાણે છે અને દેખે છે અને આહાર કરે છે અથવા નથી જાણતા, નથી દેખતા પરંતુ આહાર કરે છે?
શ્રી ભગવાન ગૌતમ ! નારકજીવ તે નિર્જરા પુદ્ગલેને નથી જાણતા, નથી દેખતા, કેવળ તેમને આહાર કરે છે. પુદ્ગલેને સ્વભાવ વિચિત્ર હોય છે, તેથી જ આ હારરૂપમાં પણ તેમનું પરિણમન થવું સંભવ છે. પણ તેમનું જ્ઞાન અને દર્શન તેમને નથી થઈ શકતું. એ જ પ્રકારે પચેન્દ્રિય તિય સુધી જાણવું જોઈએ. અર્થાત્ નારકોની જ સમાન અસુરકુમાર આદિ ભવન પતિ પૃથ્વીકાયિક આદિ એકેન્દ્રિ, વિલેજ, પો.