________________
प्रशादनासूत्रे
निर्जरापुद्गलान् न जानन्ति न पश्यन्ति, अपितु केवलमाहरन्ति, 'दत्यणं जे ते उवउत्ता, ते घणं जाणंति, पासंति, आहारेति तत्र खलु तदुभयेषां मध्ये ये तावद उपयुक्ता मनुष्यास्ते कर्मनिर्जरापुद्गलान् अति सूक्ष्मानपि विशिष्टावधिज्ञानेन जानन्ति पश्यन्ति आहरन्ति प्रकृतमुपसंहरन्नाह - 'से एएणद्वेणं गोयमा ! एवं बुच्चइ - अत्येगइया न जाणंति न पासंति, आहारे 'ति' हे गौतम! तत्-स्मात्कारणात्, एतेनार्थेन एवम् उक्तरीत्या उच्यते यद्-अस्त्येके केचन मनुष्या न जानन्ति न पश्यन्ति अपितु केवलमाहरन्ति, 'अत्थेगडचा जाणंति पासंति आहारे ति' अस्त्येके केचन मनुष्या, जानन्ति, पश्यन्ति, आहरन्तीति, 'राणमंतरजोइसिया जहा 'नेरइया' वानव्यन्तरज्योतिष्काः यथा नैरयिकाः प्रतिपादितास्तथा प्रतिपत्तव्याः,
"
गौसः पृच्छति - 'वेमाणिया णं संते ! ते निज्जरा प्रोग्गले कि जाति पाति आहारेंति ?' हे भदन्त ! वैमानिकाः खलु तान् कर्मनिर्जरापुलाव अत्यन्तसूक्ष्मरूपान् किं जानन्ति पश्यन्ति आहरन्ति ? किं वा न जानन्ति न पश्यन्ति आहरन्ति । इति प्रश्नाशयः, भगवानाह - 'जहा मणूसा' यथा मनुष्याः प्रतिपादितास्तथा प्रतिपत्तव्याः, किन्तु - 'णवरं वैमाणिया दुविधा उन पुद्गलों को नहीं जानते और नहीं देखते हैं, केवल उनका आहार करते हैं। किन्तु जो उपयुक्त हैं, वे मनुष्य उन पुद्गलों को अवधिज्ञान से जानते हैं, देखते हैं और जान - देखकर आहार करते हैं । इस हेतु से, हे गौतम! ऐसा कहा गया है कि कोई-कोई मनुष्य नहीं जानते और नहीं देखते हुए उन निर्जरा पुद्गलों का आहार करते हैं और कोई-कोई मनुष्य जानते देखते हुए आहार करते हैं। वाणन्यन्तर देवों की वक्तव्यता नारकों के समान समझनी चाहिए । गौतमस्वामी - हे भगवन् ! वैमानिक देव उन निर्जरा- पुद्गलों को जो अतीव सूक्ष्म स्वरूप वाले होते हैं, क्या जानते और देखते हुए आहार करते हैं अथवा नहीं जानते, नहीं देखते किन्तु आहार करते हैं ?
भगवान्-जैसा मनुष्यों के संबंध में कहा है, वैसा ही वैमानिकों के संबंध में એ પુદ્ગàાને નથી જાણતા અને નથી દેખતા કેવળ તેમને આહાર કરે છે. કિન્તુ જે ઉપર્યુક્ત છે, તે માણસે તે પુદ્ગલેને અધિજ્ઞાનથી જાણે છે, દેખે છે અને જણીદેખીને આહાર કરે છે. એ હેતુથી, હે ગૌતમ ! એવું કહેવું છે કે કઈ કઈ મનુષ્ય નથી જાણુતા અને નથી દેખતા છતાં એ નિર્જરા પુદ્ગલાના અહાર કરે છે અને કઈ કઈ મનુષ્ય જાણીદેખીને પણ આહાર કરે છે.
६५६
"
વાણુન્યન્તર દેવાની વક્ત‰તા નાકેાના સમાન સમજવી જેઈ એ. શ્રી ગૌતમસ્વામી કે ભગવન્ ! વૈમાનિક દેવ તેનિશ પુદ્દગલેને કે જે તીવ સૂક્ષ્મ સ્વરૂપવાળા હાય છે, શુ જાણી અને ઢેખીને આહાર કરે છે અથવા નહી જાણવાં નહી દેખવા હતાં આžાર કરે છે?
શ્રી ભગવાન—ગૌતમ ! જેવું મણુસના સમ્બન્ધમાં કહ્યુ છે, તેવું જ વૈમાનિફાના