________________
प्रमैयबोधिनी ठोका पद १५ सू० ६ अनगाराविषयकवर्णनम् तिष्ठन्ति, गौतमः पृच्छति-'छउमत्थेणं भंते ! मणसे तेसि णिज्जरा पोग्गलाणं किं आणत्तं वा नाणत्तं वा' हे भदन्त ! छद्मस्थः खलु-विशिष्टावधिज्ञानरहितः मनुष्यः, नतु केवलीतिभावः शैलेशीकालान्त्वभाविनां तेषां निर्जरायुद्गलानां किम् अन्यत्वं वा-उभयोः श्रमणयोः सम्बन्धिनां निर्जरापुद्गलानां परस्परं भिन्नत्वमित्यर्थः, नानात्वं वा-अन्यानपेक्षमेकस्यैव वर्णादिप्रयुक्तं चैचित्र्यमितिमायः, 'ओमत्तं वा तुच्छत्तं वा, गुरुयत्तं वा, लहुयत्तं वा जाणइ पासइ ?' अस्मत्वं वा-हीनत्वं, तुच्छत्वं वा साररहितत्वम्, गुरुन्वं वा, लघुत्वं वा जानाति, पश्यति ? भगवाना-गोयमा !' हे गौतम ! 'णो इणटे समढे' नायमर्थः समर्थः न युक्त्योपपन्नः, छद्मस्थमनुष्यो न तेषां निर्जरापुद्गलानामन्यत्वादिकं जानातीतिभाकः, गौतमः पृच्छति-'से केपट्टेणं भंते ! एवं बुच्चइ-छउमत्थेणं मणसे तेसिं णिजरा पोग्गलाणं णो किं. चि आणतं वा णाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ पासइ ?' हे भदन्त ! तत-अथ, केनार्थेन-कथं तावद, एवम्-उक्तप्रकारेण उच्यते-छमस्थः खलु मनुष्यविशिष्ट अवधिज्ञान एवं केवलज्ञान से रहित है, वह शैलेशी अवस्था के अन्तिम समय संबंधी उन निर्जरा-पुद्गलों के अन्यत्व को जानता है ? अर्थात् ये पुद्गल अमुक अमण के हैं और ये निर्जरा पुद्गल अमुक साधु संबंधी हैं, इस भिन्नता को जान सकता है ? क्या वह उन पुद्गलों में रहे हुए वर्णादि के भेद को अर्थात् नानात्व को पहचान सकता है ? इसी प्रकार क्या उनको हीनता, तुच्छता अर्थात् निस्सारता, गुरुना या लघुता को जानता है ? ..
भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है अर्थात् यह बात यक्तिसंगत नहीं है । छ यस्थ, मनुष्य उन निर्जरा-पुद्गलों के अन्यत्व या भिन्नत्व आदि को नहीं जान सकता। ___ गौतमस्वामी-हे भगवन् ! किस कारण से ऐसा कहा जाता है कि छमस्थ मनुष्य उन निर्जरा-पुद्गलों के अन्यत्व को, भिन्नत्व को, हीनता को, तच्छता . વિશિષ્ટ અવધિ જ્ઞાન તેમજ કેવલજ્ઞાનથી રહિત છે, તે લેશી અવસ્થાના અતિમ સમય સંબન્ધી તે નિર્જરા પુદ્ગલેના અન્યત્વને જાણે છે? અર્થાત્ આ પુદ્ગલ અમુક શ્રમણના છે અને આ નિર્જરા પુદ્ગલ અમુક સાધુ સમ્બન્ધી છે, એ ભિનતાને જાણી શકે છે ? - શું તે તે પુદગલેમાં રહેલા વર્ણાદિના ભેદને અર્થાત્ નાનાત્વને ઓળખી શકે છે? એજ પ્રકારે શું તેમની હીનતા, તુચ્છતા અર્થાત્ નિસારતા, ગુરૂતા અગર લઘુતાને જાણે છે?
શ્રી ભગવાન –હે ગૌતમ ! આ અર્થ સમર્થ અર્થાત્ આ વાત યુક્તિ સંગત નથી. છાસ્થ મનુષ્ય તે નિર્જરા પુદ્ગલેના અન્યત્વ અગર ભિન્નત્વ આદિને નથી જાણી શકતા
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! શા કારણે એમ કહેવાય છે કે છદ્મસ્થ મનુષ્ય તે -નિર્જરા પુદ્ગલેના અન્યત્વને, ભિન્નત્વને, હીનતાને, તુચ્છતાને તથા ગુરૂતાને અને લઘુતાને નથી જાણતા?