________________
प्रमेययोधिनी टीका पद १५ सू० ३ नैरयिकादीन्द्रियनिरूपणम् गौतम ! 'सनत्योपा वेइंदियाणं जिभिदियम्स कबड गरुयगुणा' सर्वस्तोकाः द्वौन्द्रियाणां जिहवेन्द्रियस्य कर्कशगुरुकगुणाः प्रज्ञप्ताः, तेभ्यः ‘फासिदियस्स कक्खडगरुयगुणा अणंतगुणा' स्पर्शनेन्द्रियस्य कर्कशगुरुरुगुणाः अनन्त गुणाः प्रज्ञप्ताः, 'फार्सिदियस्स कक्खंडगरुयगुणेहितो तस्स चेत्र मउयलहुयगुणा अणंतगुणा' स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणेश्य स्तस्य चैव-स्पर्शनेन्द्रियस्य मृदुकलघु-कगुणाः अनन्तगुणाः प्रज्ञप्ताः, तेभ्योऽपि 'जिभिदियास मउयलहुयगुणा अणंतगुणा' जिस्वेन्द्रियस्य मृदुकलघुकगुणा अनन्तगुणाः प्रज्ञप्ताः 'एवं जाव चउरिदियत्ति' एवम्-द्वीन्द्रियाणामिय, यावत्-त्रीन्द्रियाणां चतुरिन्द्रियाणामपि वक्तव्यता वक्तव्या, 'णवरं इंदियपरिखुड़ी कायव्या' नवरम्-विशेपस्तु-उत्तरोत्तरं केवलम् इन्द्रियपरिवृद्धिः कर्तव्या त्रीन्द्रियचतुरिन्द्रियेत्येवं रीत्या इन्द्रियस्य परिवर्द्धनं कर्तव्यमित्यर्थः, 'ते इंदियाणं घाणिदिए थोवे' त्रीन्द्रियाणां घ्राणेन्द्रियं स्तोक भरति, 'चउरिदियाणं चक्खिदिए थोवे' चतुरिन्द्रियाणां चक्षुरिन्द्रियं स्तोकं भवति, 'सेसं तं चेव' शेपं तच्चैव-पूर्वोक्तद्वीन्द्रिय वदेव सर्व वक्तव्यमित्यर्थः, 'पंचिंदियतिरिक्ख जोणियाणं मणसाण य जहा नेरइयाणं' पञ्चेन्द्रियतियग्योनिकानां मनुब्याणाञ्च इन्द्रियवक्तव्यता यथा नैरयिकाणामुक्ता तथा वक्तव्या, किन्तु-'णवरं फासिदिए छव्विहसंठाणसंठिए पण्णत्ते' नवरम्-नैरयिकापेक्षया विशेषस्तु पञ्चन्द्रियतिर्यग्योनिकानांमनुसबसे कम कहे गए हैं उनकी अपेक्षा स्पर्शनेन्द्रिय के कर्कश गुरु गुण अनन्त गुणा अधिक है। स्पर्शनेन्द्रिय के कर्कशगुरुगुणो से उसके (स्पर्शनेन्द्रिय के) मृदुलघु गुण अनन्तगुगा हैं। उनसे भी जिहवेन्द्रिय के मृदु लघु गुण अनन्तगुणित हैं इसी प्रकार त्रीन्द्रिय और चतुरिन्द्रियों के विषय में भी कह लेना चाहिए । विशेपता यही है कि उनमें एक-एक इन्द्रिय की वृद्धि कर लेनी चाहिए। त्रीन्द्रियों की घ्राणेन्द्रिय.स्तोक होती है और चतुरिन्द्रियों कीचक्षुइन्द्रिय स्तोक होती है। शेष वक्तव्यता द्वीन्द्रियों के समान ही है।।
पंचेन्द्रिय तियचों और मनुष्यों की इन्द्रिय संबंधी वक्तव्यता नारकों की वक्तव्यता के सदृश है। मगर नारकों की वक्तव्यता से इनकी वक्तव्यता में यह
શ્રી ભગવાન-હે. ગૌતમ! દ્વીન્દ્રિય જીવોની જિહાઈ દ્રિયના -કર્કશ ગુરુગુણ બધાથી એ હા કહેવાયેલા છે. તેમની અપેક્ષાએ સ્પર્શનેન્દ્રિયના કર્કશ ગુરૂ ગુણ અનન્ત ગણા અધિક છે. સ્પર્શનેન્દ્રિયના કર્કશ ગુરૂગુણેથી તેના (સ્પર્શનેન્દ્રિયના) મૃદુ લઘુ ગુણ અનઃગણા છે. તેમનાથી પણ જિહુવેન્દ્રિયના મૃદુ લઘુ ગુણ અનન્તગણા છે. એ જ પ્રકારે ત્રીન્દ્રિય અને ચતુરિન્દ્રિયોના વિષયમા પણ કહેવું જોઈએ. વિશેષતા એ છે કે તેમાં એક એક ઈન્દ્રિયની વૃદ્ધિ કરી લેવી જોઈએ. ત્રીદ્રિની ધ્રાણેન્દ્રિય સ્તક હોય છે અને ચતુરિન્દ્રિયની ચક્ષુ ઇન્દ્રિય स्तो (माछी) डाय छ. शेष पतव्यता दीन्द्रियानी समान छ. .
પંચેન્દ્રિય તિર્યો અને મનુષ્યની ઈન્દ્રિય સંબધી વક્તવ્યતા નારકેની વક્તવ્યતાના સશ છે. પણ નારકની વક્તવ્યતાથી તેઓની વક્તવ્યતામાં આ અન્તર છે કે પંચેન્દ્રિય તિય
न० ७९