________________
प्रमेयबोधिनी टीका पद १५ ० ५ इन्द्रियाणां विषयपरिमाणनिरूपणम् . ४१ सार्थमात्मा गुलेन इन्द्रियाणां विषयपरिमाणमवगन्तव्यं नोच्छ्रया गुलेनेति फलितम् । एवञ्च 'वारसहिंतो सोत्तं से साणं नवहिं जोयणेहितो। गिण्हंति पत्तमत्य एत्तो परतो न गिव्हंति ॥१॥ दवाणमंदपरिणमियाए परतो न इंदियवलं पि' इति, द्वादशभ्यः श्रोत्रं शेषाणां नवभ्यो योजनेभ्यः । गृह्णाति प्राप्तमर्थम् अस्मात्परतो न गृह्णन्ति, द्रव्याणां मन्दपरिणामितया परतो नन्द्रियवलमपि' इति फलितम् सू० ५॥
॥ अनगारादि विषयवक्तव्यता ॥ . . .. मूलम्-'अणगारस्स णं भंते ! भावियप्पणो मारणंतियसमुग्घाएणं समोहयस्स जे चरमा गिजरा. पोग्गला सुहुमाणं ते पोग्गला पण्णता? समणाउसो ! सव्वं लोगंपिय णं ते ओगाहित्ता णं चिट्रति ? हता, गोयमा ! अणगारस्स भावियप्पणो मारणंतियसमुग्घाएणं समोहयस्स जे चरमा णिज्जरा पोग्गला, सुहुमागं ते पोग्गला पण्णत्ता समणाउसो! सव्वं लोगंपिय णं ओगाहित्ता णं चिटुंति, छउमत्थे णं भंते! मणूसे तेसिं गिजरा पोग्गलाणं किं आणत्तं वा, नाणत्तं वा, ओमत्तं वा, तुच्छत्तं वा, गरुयत्तं वा लहुयत्तं वा जागइ, पासइ ? गोयमा ! णो इण? समटे, से केणटेणं भंते !' एवं बुच्चइ-छउमत्थे णं मणूसे तेसि गिजरा पोग्गलाण इसी प्रकार मानवव्यवहार होता है। फलितार्थ यह है कि इन्द्रियों के विषय का माप आत्मांगुल से ही समझना चाहिए, उत्सेधांगुल से नहीं, अन्यथा पांचसो धनुष्य आदि की काया वाले मनुष्यों के इन्द्रिय विषय संबंधी व्यवहार का उच्छेद हो जाएगा। इससे यह भी फलित हुआ कि श्रो न्द्रिय बारह योजन से आए शब्द को सुनती है और शेष इन्द्रियों नो योजन से आए हुए प्राप्त विषय को ग्रहण करती हैं, इससे अधिक दूरी से आए विषय को ग्रहण करने का सामर्थ्य उनमें नहीं है, क्योंकि वे द्रव्य मन्द परिणाम वाले हो जाते हैं। इन्द्रियों में इतना बल नहीं होता कि वे उन्हें ग्रहण कर सकें। ...
અને સમગ્ર અંધાવાર વ્યાપી હોય છે. એ જ પ્રકારે માનવ વ્યવહાર થાય છે. ફલિતાર્થ એ છે - કે ઈન્દ્રિયના વિષયનું માપ આત્માંગુલથી જ સમજવું જોઈએ. ઉલ્લેધાંગુલથી નહીં, અન્યથા
પાંચસે ધનુષ આદિની કાયાવાળા મનુષ્યના ઇન્દ્રિય વિષય સંબંધી વ્યવહારને ઉચછેદ -થઈ જશે તેનાથી એ પણ ફલિત થયું કે ત્રેન્દ્રિય બાર એજનથી આવેલ શબ્દને સાંભળે છે અને શેષ ઈન્દ્રિયો નવ જનથી આવેલા પ્રાપ્ત વિષયને ગ્રહણ કરે છે. તેનાથી અધિક દરથી આવેલા વિષયને ગ્રહણ કરવાનું સામર્થ્ય તેમનામા દેતું નથી, કેમકે તે દ્રવ્ય મંદ પરિણામવાળાં બની જાય છે. ઈન્દ્રિમાં એટલું બળ નથી હતું કે તે તેમને પ્રહણ કરી શકે.
प्र० ८१