________________
प्रमेयवाधिनी टीका पद १५ ० ३ नैरयिकादीन्द्रियनिरूपणम्
६२३ गौतमः पृच्छति-'एएसि णं भंते ! वेइदियाणं जिभिदियफासिदियाणं' हे भदन्त ! एतयोः
खलु पूर्वोक्तयोः, द्वीन्द्रियाणां जिहूवेन्द्रियस्पर्शनेन्द्रिययोः. 'भोगाइणयाए' अवगाहनार्थ। तया 'पएसट्टयाए' प्रदेशार्थतया 'ओगाहणपएसट्टयाए' अवगाहनप्रदेशार्थतया 'कयरे कयरेहितो
अप्पे वा, वहुए वा, तुल्ले वा, विसे साहिए वा ?' कतरत् कतरेभ्योऽल्यं वा, वहुकं वा, तुल्यं वा, विशेषाधिकं वा भवति ? भगवानाह-'गोयमा !' हे गौतम ! 'सवत्थोवे बेइंदियाणं जिभिदिए ओगाहणट्ठयाए' सर्वस्तोकं द्वीन्द्रियाणां जिहवेन्द्रियम् अवगाहनार्थतया-अव. गाहनापेक्षया भवति, 'फासिदिए ओगाहणट्टयार संखेजगुणे' स्पर्शनेन्द्रियम् अवगाहनार्थतया संख्येयगुणं भवति, 'पएसट्टयाए सव्वत्थोवे बेइंदियाणं जिभिदिए' प्रदेशार्थतयाएकदेशापेक्षया सर्वस्तोकं द्वीन्द्रियाणां जिहूवेन्द्रियं भवति, 'पएसट्टयाए फासिदिए संखेजगुणे' प्रदेशार्थतया स्पर्शनेन्द्रियं संख्येयगुणं भवति, 'ओगाहणपएसट्टयाए सव्वत्थोवे बेई. दियस्स जिभिदिए' अवगाहनप्रदेशार्थतया सर्वस्तोकं द्वीन्द्रियस्य जिहूवेन्द्रियं भवति; 'ओगाहणट्टयाए फासिदिए संखेजगुणे' अवगाहनार्थतया-अवगाहनापेक्षया स्पर्शनेन्द्रियं संख्येयगुणं भवति, 'फासिदियस्स ओगाहणट्टयाएहितो जिभिदिए पएसहयाए अणंतगुणे' स्पर्शनेन्द्रियस्य अवगाहनार्थताभ्यो जिवेन्द्रियं प्रदेशार्यतया अनन्तगुणं भवति, 'फासिदिए ____ गौतमस्वामी-हे भगवन् ! द्वीन्द्रियों की जिहूवा इन्द्रिय और स्पर्शन इन्द्रिय में से अवगाहना की अपेक्षा, प्रदेशों की अपेक्षा तथा अवगाहना और प्रदेशों की अपेक्षा कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक है?
भगवान-गौतम ! सब से कम दीन्द्रियों की जिहा इन्द्रिय अवगाहना की अपेक्षा से है, उसकी अपेक्षा स्पर्शन इन्द्रिय अवगाहना की अपेक्षा संख्यात. गुणा अधिक है प्रदेशों की अपेक्षा सब से कम बेइन्द्रिय की जिहवेत्रिय और उससे स्पर्शनेन्द्रिय प्रदेश रूप से संख्यातगुणा है । अवगाहना की अपेक्षा हीन्द्रियों की जिहवा इन्द्रिय सर्वस्तोक है, स्पर्शनेन्द्रिय अवगाहना की अपेक्षा संख्यातगुणा अधिक है। स्पर्शनेन्द्रिय की अवगाहनार्थता से जिहा इन्द्रिय की
શ્રી ગૌમમસ્વામી–હે ભગવન ! કીન્દ્રિયની જિહાઈન્દ્રિય અને સ્પર્શનેન્દ્રિયમાં અલ. ગાહનાની અપેક્ષાએ પ્રદેશની અપેક્ષાએ તથા અવગાહના અને પ્રદેશોની અપેક્ષાએ કોણ કોનાથી અપ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે? . . શ્રી ભગવાન-હે ગૌતમ! બધાથી ઓછી દ્વીન્દ્રિયોની જિહાઈ દ્રિય અવગાહનાની અપેક્ષાએ છે, તેની અપેક્ષાએ સ્પર્શનેન્દ્રિય અવગાહનાની અપેક્ષાએ સંખ્યાતગણી અધિક છે. પરેશાની અપેક્ષાએ બધાથી ઓછી બે ઈન્દ્રિયોની જિહાઈન્દ્રિય છે. તેનાથી સ્પર્શનેન્દ્રિય પ્રદેશ રૂપથી સંખ્યાતગણી છે. અવગાહનાની અપેક્ષાએ કન્દ્રિયની જિહાઈન્દ્રિય સર્વક છે. સ્પર્શનેન્દ્રિય અવગાહનાની અપેક્ષાએ સંખ્યાતગણી અધિક છે. સ્પર્શનેન્દ્રિયની અવ. 'ગાહનાર્થતાથી જિહાઈન્દ્રિયની પ્રદેશાર્થતા અનન્તગુણિત છે. સ્પર્શનેન્દ્રિય પ્રદેશની અપેક્ષાએ