________________
प्रशोधनासूत्रे
संस्थानसंस्थितम्- जलबुदबुदाकारं विन्द्राकारश्च व्यवस्थितं स्पर्शनेन्द्रियं प्रज्ञप्तम्, 'तेउकाइयाणं सूई कलावठाणसं ठिए पण्णत्ते' तेजस्कायिकानां स्पर्शनेन्द्रियं सूचीकलापसंस्थान संस्थितम् - सूचीकलापाकारव्यवस्थितं प्रज्ञप्तम्, 'वाउकाइयाणं पडागाठाणसंठिए पण्णत्ते' वायुकायिकानां पताका संस्थान संस्थितम् - पताकाकारव्यवस्थितं प्रज्ञप्तम्, 'वणप्फइकाइयाणं णाणासंठाणसंठिए पण्णत्ते' वनस्पतिकायिकानां नानासंस्थानसंस्थितम् - विविधाकारव्यवस्थितं स्पर्शनेन्द्रियं प्रज्ञप्तमित्यर्थः, गौतमः पृच्छति - 'वेइंदियाणं भंते ! कई इंदिया पण्णत्ता ?' हे भदन्त ! द्वीन्द्रियाणां कति इन्द्रियाणि प्रज्ञप्तानि ? भगवानाह - 'गोयमा !' हे गौतम ! दो इंदिया पण्णत्ता' द्वीन्द्रियाणां द्वे इन्द्रिये प्रज्ञप्ते 'तं जहा - जिविंभदिए, फार्सिदिए' तद्यथाजिहूवेन्द्रियं स्पर्शनेन्द्रियञ्च, 'दोहंपि इंदियाणं संठाणं बादल्लं पोहत्तं पदेसं ओगाहणा य जहा ओहियाणं भणिया तहाभाणियच्चा' द्वयोरपि द्वीन्द्रियाणां जिह्नवेन्द्रियस्पर्शनेन्द्रिययोः 'संस्थानम् - आकारः, बाल्यम् - स्थूलता, पृथुत्वं विस्तारः, प्रदेश :- अवयवः एकदेश इत्यर्थः, अवगाहना- व्याप्तिश्च यथा औधिकानां - समुच्चयानां भणिता तथा भणितव्या, किन्तु - 'णवरं फार्सिदिए हुंडर्सठाणसंठिए पण्णत्ते त्ति इमो विसेसो' नवरम् - एकेन्द्रियापेक्षया विशेषस्तु डीन्द्रियाणां स्पर्शनेन्द्रियं हुण्डसंस्थानसंस्थितम् 'निर्मूळपक्षोत्पाटितसकलकण्ठादिरोमपक्षिशरीराकारम् अत्यन्तवीभत्साकारोपेतम् ' प्रज्ञप्तम् इतिअयम्-उक्तप्रकारों, विशेषोऽवसेयः, जीवों की स्पर्शनेन्द्रिय सूचीकलाप (सुइयों का समूह) के आकार की होती है । वायुकायिकों की स्पर्शनेन्द्रिय पताका के आकार की है । वनस्पतिकायिकों की स्पर्शनेन्द्रिय का आकार विविध प्रकार का होता है ।
गौतम स्वामी - हे भगवन् ! हीन्द्रिय जीवों की इन्द्रियां कितनी हैं ?
भगवान् - हे गौतम! दीन्द्रिय जीवो की दो इन्द्रियां होती हैं, तथा जिवेन्द्र और स्पर्शनेन्द्रिय इन दोनों इन्द्रियों का आकार, बाहल्य, विस्तार, प्रदेश और अवगाहना समुच्चय जीवों की इन्द्रियों के समान कहलेना चाहिए । विशेषता यह है कि द्वीन्द्रियों की स्पर्शनेन्द्रिय हुंडक संस्थानवाली हाती है ।
વિશેષતા આમ છે—અષ્ઠાયિકાની સ્પર્શનેન્દ્રિય પાણીના પરપોટાના આકારની છે. તેજસ્કા ચનાવાની સ્પર્શનેન્દ્રિય સૂચિલાપ (સેર્ચાના સમૂહ) ના આકારની હેાય છે. વાયુકાથિકાની સ્પર્શીનેન્દ્રિય પતાકાના આકારની છે. વનસ્પતિકાયિકાની સ્પર્શીનેન્દ્રિયના આકાર વિવિધ પ્રકારના હાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! દ્વીન્દ્રિય જીવાની ઈન્દ્રિયે કેટલી છે? -
શ્રી ભગવાન-૪ ગૌતમ! દ્વીન્દ્રિય વેની એ ઈન્દ્રિયેા હેાય છે, જેમકે- જિહેન્દ્રિય અને ધરાનેન્દ્રિય, આ બન્ને ઈન્દ્રિયાના આકાર બાહુલ્ય વિસ્તાર પ્રદેશ અને અવગાહના સમુય છવાની ઈન્દ્રિતા સમાન સમજી લેવા જોઈએ. વિશેષતા એ છે કે-ઢી(ન્દ્રચેની સ્પર્શીન્દ્રિય કુંડક સસ્થાનવાળી હાય છે.