________________
६००
मापना घाणेन्द्रियस्य जिहूवेन्द्रियस्य स्पर्शनेन्द्रियस्य चापि अनन्ता मृदुकलघुकगुणाः प्रज्ञप्ताः, गौतमः पृच्छति-'एएसि गं अंते ! सोइदिय बर्विवदियघाणिदियजिभिदियफासिंदियाणं कक्सड गुरुयगुणाणं' हे भदन्त ! एतेपाश्चैव-पूर्वोक्तानां श्रोत्रेन्द्रियचक्षुरिन्द्रियघ्राणेन्द्रिय जिवेन्द्रियस्पर्शनेन्द्रियाणां कर्कशगुरुकगुणानाम् 'मउयल हुयगुणाण य कयरे कयरेहितो अप्पा वा, वहुया बा, तुल्ला वा, विसेसाहिया वा ?' मृदुकलघुकगुणानाञ्च मध्ये कतरे कतरेभ्योऽल्पा बा, बहुका वा, तुल्या या, विशेषाधिका वा भवन्ति ? भगानाह-'गोयमा !' हे गौतम ! 'सव्यत्योग चविखदियस्स कक्खडगरुयगुणा' सर्वस्तोका श्चक्षुरिन्द्रियस्य कर्कशगुरुकगुणा भवन्ति, तदपेक्षया-'सोइंदियस्स कक्खडगरुयगुणा अणंतगुणा' श्रोत्रेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति, तदपेक्षया-'घाणेदियस्स कक्खडगरुयगुणा अणंतगुणा' घ्राणेन्द्रिग्रस्य कर्कशगुरुरुगुणा अनन्तगुणा भवन्ति, तदोऽपि-'जिभिदियस्त कक्खडगरुयगुणा अणंतगुणा' जिहवेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति, ततोऽपि-'फासिदियस्स कक्खडगरुयगुणा अणंतगुणा' स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति, मृदुकलघुकगुणानान्तु तद्विलोमेनाल्पाहुत्वं प्ररूपयति-'मउयलहुयगुणाणं सक्वत्थोवा फासिंदियस्स मउयलहुगुणा' मृदुझलघुक्रगुणानान्तु सर्वस्तोकाः स्पर्शनेन्द्रियस्य मृदुकलघुकगुणा ___ गौतमस्दानी हे भगवन् ! इन प्रोत्रेन्द्रिय, चक्षुरिन्द्रय, प्रागेन्द्रिय, जिहवे. न्द्रिय और स्पर्शनेन्द्रिय के कर्कश-गुरु गुणों में और मृदु-लघु गुणों में कौन किलले अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? ___ भगवान-हे गौतम ! चक्षुरिन्द्रिय के कर्कश-गुरुगुण सबसे कम हैं, उनकी अपेक्षा श्रोत्रेन्द्रिय के कर्कश-गुरु गुण अनन्तगुणा अधिक हैं, उनकी अपेक्षा घ्राणेन्द्रिय के कर्कश-गुरु गुण अनन्तगुणा हैं, उनसे जिहदेन्द्रिय के कर्कश-गुरु गुण अनन्तगुणा अधिक हैं और उनसे स्पर्शनेन्द्रिय के कर्कश-गुरु गुण अनन्तगुणा अधिक हैं। ___ अच मृदुलघु गुणों का, जो उनसे विपरीत हैं, अल्प बहुत्व निरूपित करते हैं-मृदु लघु गुणों में सब से कम मृदु लघु गुण स्पर्शनेन्द्रिय के हैं, उनकी अपेक्षा
શ્રી ગૌતમસ્વામી-હભગવદ્ ! એ ઍન્દ્રિય, ચક્ષુરિંદ્રિય, પ્રાણેન્દ્રિય, જિહુવેન્દ્રિય અને સ્પર્શનેન્દ્રિયના કર્કશ ગુરૂગુણેમાં અને મૃદુ–લઘુ ગુણેમાં કેણ કેનાથી અ૯પ, ઘણા, તુલ્ય અથવા વિશેષ ધિક છે? * શ્રી ભગવાન–હે ગૌતમ! ચક્ષુરિન્દ્રિયના કર્કશ–ગુરૂ ગુણ બધાથી ઓછા છે, તેમની અપેક્ષાશ્રી શાન્દ્રિયના કર્કશ-ગુરૂ ગુણ અનન્ત ગણું અધિક છે અને તેમનાથી સ્પર્શેન્દ્રિયના કશ ગુરૂ ગુણ અનન્ત ગણ અધિક છે.
હવે મૃદુલઘુ ગુણે જે તેમનાથી વિપરીત છે, તેનું અલ્પ બહત્વ નિરૂપિત કરે છે મૂદ–લઘુ ગુણેમાં બધાથી ઓછા મૃદુ લઘુ ગુરુ સ્પર્શેન્દ્રિયના છે, તેમની અપેક્ષાએ