________________
५९८
प्रसाएनास्त्रे असंख्येयगुणं भवति, ततोऽपि ‘फासिदिए पएसट्टयाए संखेजगुणे' स्पर्शनेन्द्रियं प्रदेशार्थतया संख्यनुणं भवति प्रागुक्तयुक्तेः, अथावगाहनप्रदेशोभयार्थापेक्षयाऽल्पबहुत्वं प्ररूपयति-'ओगाहणपएसट्टयाए सब्बयोवे चक्खिदिए' अवगाहनप्रदेशार्थतया सर्वस्तोकं चक्षुरिन्द्रियं भवति, तदपेक्षया-'ओगाहणपएसहगाए सोइदिए असंखेज्जगुणे' अवगाहनप्रदेशार्थतया श्रोत्रेन्द्रियम् असंख्येयगुणं भवति, ततोऽपि-'घाणिदिए ओगाहणपएसट्टयाए संखिज्जगुणे' घ्राणेन्द्रियम् अवगाहनप्रदेशार्थतया संख्येयगुणं भवति, तदपेक्षयापि-'जिभिदिए ओगाहणपएसट्टयाए असंखेजगुणे जिहदेन्द्रियम् अवगाहनाप्रदेशार्थतयाऽसंख्येयगुणं भवति, तदपेक्षयापि-'फासिंदिए ओगाहणपएसट्टयाए संखेन्ज गुणे' स्पर्शनेन्द्रियम् अवगाहनप्रदेशार्थतया संख्येयगुणं भवति, 'फासिदियस्स ओगाहणद्वयाहिंतो चक्खिदिए पएसट्टयाए अर्णतगुणे' स्पर्शनेन्द्रियस्य अवगाहनार्थताभ्यश्चक्षुरिन्द्रियं प्रदेशार्थतयाऽनन्तगुणं भवति, 'प्लोइंदिए पएसट्टयाए संखेजगुणे' श्रोत्रेन्द्रियं प्रदेशार्थतया संख्येयगुणं भवति, 'पाणिदिए पएसट्टयाए संखिजगुणे' घ्राणेन्द्रियं प्रदेशार्थचया संख्यगुणं भवति, "निलिदिए परसहयाए असंखेज्जगुणे जिहवेन्द्रिय अपेक्षा पीनेन्द्रिय प्रदेशों ले संख्यालगुणा अधिक है, इस विषय में युक्ति पूर्ववतू समझ लेना चाहिए। .. - अब अवगाहना और प्रदेश, दोनों की अपेक्षा अल्प बहुत्व का प्रतिपादन किया जाता है। .. ___ अवगाहना-की अपेक्षा से सब से स्तोक चक्षुइन्द्रिय है, उसकी अपेक्षा श्रोत्रेन्द्रिय अवगाहना से संख्यातगुणा-है, श्रोत्रेन्द्रिय की अपेक्षा प्राणेन्द्रिय 'अवगाहना से संख्यातगुणा है, घ्राणेन्द्रिय की अपेक्षा जिहवाइन्द्रिय अवगाहना से असंख्यातगुणा है और जिह्वा-इन्द्रिय की अपेक्षा अवगाहना से स्पर्शनेन्द्रिय संख्यातशुणा अधिक है। ..
.. .. ___ स्पर्शनेन्द्रिय की अवगाहनार्थता से चक्षुइन्द्रिय प्रदेशार्थता से अनन्तगुणा है, श्रोत्रेन्द्रिय प्रदेशार्थता से संख्यातगुणा है, घाणेन्द्रिय प्रदेशार्थता से संख्यातજિહા ઈન્દ્રિય પ્રદેશથી અસ ખ્યાત ગણ અધિક છે. જિહા ઈન્દ્રિયની અપેક્ષાએ પશે ન્દ્રિય પ્રદેશથી સંખ્યાતગણ અધિક છે, એ બા પતમાં યુક્તિ પૂર્વવત્ સમજી લેવી જોઈએ,
હવે અવગાહના અને પ્રદેશ બનેની અપેક્ષાએ - ૯૫ બહત્વનું પ્રતિપાદન કરાય છે
અવગહનાની અપેક્ષાએ બધાથી છેડી ચક્ષુ ઇન્દ્રિય છે, તેની અપેક્ષાએ શ્રેગ્નેન્દ્રિય અવગાહના થી સંખ્યાત ગઈ છે, એ ત્રેન્દ્રિયની અપેક્ષા પ્રાણેન્દ્રિય અવગાહનાથી સંખ્યાત ગણી છે, ઘણેન્દ્રિયની અપેક્ષાએ જિન્દ્રિપ અવગાહનાથી અસંખ્યાતગણી અને જિલ્ડ્રવેન્દ્રિયની અપેક્ષાએ અવગાહનથી સ્પર્શેન્દ્રિય સંખ્યાત ગણું અધિક છે. -
સ્પર્શેન્દ્રિયની અવગાહનાથી ચહ્યુ ઈન્દ્રિય પ્રદેશાર્થતાથી અનન્ત ગણી છે, શ્રેગેન્દ્રિય પ્રદેશાર્થતાથી સંખ્યાત ગણુ છે, ઘ્રાણેન્દ્રિય પ્રદેશાર્થતાથી સંખ્યાતગણી છે; જિન્દ્રિય