________________
प्रमैयरोधिनी टीका पद १५ सू० २ इन्द्रियाणामवगाहननिरूपणम् नार्थत्या संख्येयगुणं भवति अतिप्रचुरतरप्रदेशेषु तस्यावगाहनात्, तदपेक्षया 'जिभिदिर ओगाहणट्टयाए असंखेजगुणे जिह्वेन्द्रियम् अवगाहनार्थतयाऽरांख्येषगुणं भवति, तस्या गुलपृथक्त्वपरिमाणविस्तारस्वरूपत्यत्, ततोऽपि 'फासिदिए ओगाहणट्टयाए संखेज्जगुणे' स्पर्शनेन्द्रियस् अवगाहनार्थत्या संख्येयगुणं भवति, द्विप्रभृतिनवपर्यन्त रूपालपृथक्त्वपरिमाण जिहूवेन्द्रियापेक्षया शरीरममाण स्पर्शनेन्द्रियस्य संख्येयप्रमाणन्दोपपत्तेः शरीरावगाहनाराः सहस्रयोजनप्रमाणत्वात् । अथ प्रदेशार्थतयाऽल्पबहुत्वं प्ररूपयति-'पदेसहयाए सब्धत्योवे चक्खिदिए' प्रदेशार्थतया-प्रदेशापेक्षया सर्वस्तोकं चक्षुरिन्द्रियं भवति तस्य सर्वस्तोक प्रदेशत्वात्, तदपेक्षया-'सोइंदिए पएसट्टयाए संखेज्जगणे' श्रोत्रेन्द्रियं प्रदेशार्थतया संख्येयगुणं भवति, तदपेक्षया 'पाणिदिए एएसट्ठयाए संखेज्जगुणे' प्राणेन्द्रियं प्रदेशार्थतया संख्ये- यगुणं भवति, ततोऽपि-'जिभिदिए पएसच्याए असंखेज्जगुणे' जिवेन्द्रियं प्रदेशार्थतया गाढ है । श्रोनेन्द्रिय की अपेक्षा घ्राणेन्द्रिय की अवगाहनार्थता संख्यातगुणा अधिक है, क्यों कि वह और भी अधिक प्रदेशों में अवगाढ है। उसकी अपेक्षा जिहवेन्द्रिय की अवगाहनार्थता असंख्यातगुणा अधिक है, क्योंकि उसका विस्तारअंगुलपृथक्त्वका है। उसकी अपेक्षा स्पर्शनेन्द्रिय अवगाहनार्थता से संख्यातगुणा अधिक है, क्यों कि अंशुल पृथक्त्व अर्थात् दो अंगुल से नौ अंगुल तक विस्तार वाली जिह्नदेन्द्रिय की अपेक्षा स्पर्शनेन्द्रिय शरीर परिमित होने से "अधिक विस्तार वाली है। __अन्य प्रदेशों की अपेक्षा अल्प बहुत्व की प्ररूपणा की जाती है-प्रदेशों की
अपेक्षा से चक्षुइन्द्रिय सबसे कम है, क्यों कि वह अब ले कम प्रदेशों वाली है। चक्षुइन्द्रिय की अपेक्षा श्रोत्रेन्द्रिय प्रदेशों की अपेक्षा संख्यातगुणा है। श्रोत्रेन्द्रिय की अपेक्षा प्राणेन्द्रिय प्रदेशों से संख्यातशुणा अधिक है। उसकी अपेक्षा जिहा इन्द्रिय प्रदेशों से असंख्यातगुणा अधिक है । जिह्नवा इन्द्रिय की ' અપેક્ષાએ ધ્રાણેન્દ્રિયની અવગાહનાર્થતા સંખ્યાતગણી અધિક છે, કેમકે તે બીજા પણ
અધિક પ્રદેશોમાં અવગઢ છે. તેની અપેક્ષાએ જિહુવેન્દ્રિયની અવગાહનાર્થતા અસંખ્યાત ગણી અધિક છે, કેમકે તેને વિસ્તાર અંગુલ પૃથકત્વને છે. તેની અપેક્ષ એ સ્પશેન્દ્રિયની અવગાહનાર્થતા સંખ્યાન ગણ અધિક છે, કેમકે અંગુલ પૃથકત્વ અર્થાત બે આંગળથી નવ આંગળ સુધી વિસ્તારવાળી જિહુવેન્દ્રિયની અપેક્ષાએ સ્પશેન્દ્રિય શરીર પરિમિત હોવાથી અધિક વિસ્તાર વાળી છે.
- હવે પ્રદેશની અપેક્ષાએ અલપ-બહુવની પ્રરૂપણ કરાય છે
પ્રદેશોની અપેક્ષાએ ચક્ષુ ઇન્દ્રિય બધાથી અલ્પ છે, કેમકે તે બધાથી ઓછા પ્રદે, શેવાળી છે. ચક્ષઈન્દ્રિયની અપેક્ષાએ શ્રેન્દ્રિય પ્રદેશની અપેક્ષાએ સંખ્યાત ગણી છે. શ્રેબેન્દ્રિયની અપેક્ષાએ ઘાણેન્દ્રિય પ્રદેશથી સંખ્યાત ગણ અધિક છે. તેની અપેક્ષાઓ